Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 60

Rig Veda Book 6. Hymn 60

Rig Veda Book 6 Hymn 60

शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात

इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता

ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः

दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान

आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक

युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः

ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम

इन्द्राग्नी नमर्धतः

उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे

ता नो मर्ळात ईद्र्शे

हतो वर्त्राण्यार्या हतो दासानि सत्पती

हतो विश्वा अप दविषः

इन्द्राग्नी युवामिमे.अभि सतोमा अनूषत

पिबतं शम्भुवा सुतम

या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा

इन्द्राग्नी ताभिरा गतम

ताभिरा गछतं नरोपेदं सवनं सुतम

इन्द्राग्नी सोमपीतये

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत

कर्ष्णाक्र्णोति जिह्वया

य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः

दयुम्नाय सुतरा अपः

ता नो वाजवतीरिष आशून पिप्र्तमर्वतः

इन्द्रमग्निं च वोळ्हवे

उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै

उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम

आ नो गव्येभिरश्व्यैर्वसव्यैरुप गछतम

सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे

इन्द्राग्नी शर्णुतं हवं यजमानस्य सुन्वतः

वीतं हव्यान्या गतं पिबतं सोम्यं मधु

nathad vṛtramuta sanoti vājamindrā yo aghnī sahurī saparyāt

irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā

tā yodhiṣṭamabhi ghā indra nūnamapaḥ svaruṣaso aghna ūḷhaḥ

diśaḥ svaruṣasa indra citrā apo ghā aghne yuvase niyutvān

ā
vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiraghne arvāk

yuvaṃ rādhobhirakavebhirindrāghne asme bhavatamuttamebhi


tā huve yayoridaṃ papne viśvaṃ purā kṛtam

indrāghnī namardhata


ughrā vighaninā mṛdha indrāghnī havāmahe

tā no mṛḷāta īdṛśe

hato vṛtrāṇyāryā hato dāsāni satpatī

hato viśvā apa dviṣa


indrāghnī yuvāmime.abhi stomā anūṣata

pibataṃ śambhuvā sutam

yā vāṃ santi puruspṛho niyuto dāśuṣe narā

indrāghnī tābhirā ghatam

tābhirā ghachataṃ naropedaṃ savanaṃ sutam

indrāghnī somapītaye

tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat

kṛṣṇkṛṇoti jihvayā

ya iddha āvivāsati sumnamindrasya martyaḥ

dyumnāya sutarā apa


tā no vājavatīriṣa āśūn pipṛtamarvataḥ

indramaghniṃ ca voḷhave

ubhā vāmindrāghnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai

ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām

ā
no ghavyebhiraśvyairvasavyairupa ghachatam

sakhāyau devau sakhyāya śambhuvendrāghnī tā havāmahe

indrāghnī śṛutaṃ havaṃ yajamānasya sunvataḥ

vītaṃ havyānyā ghataṃ pibataṃ somyaṃ madhu
rig veda sanskrit| rig veda sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 60