Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 61

Rig Veda Book 6. Hymn 61

Rig Veda Book 6 Hymn 61

इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे

या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति

इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः

पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः

सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः

उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति

पर णो देवी सरस्वती वाजेभिर्वाजिनीवती

धीनामवित्र्यवतु

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते

इन्द्रं न वर्त्रतूर्ये

तवं देवि सरस्वत्यवा वाजेषु वाजिनि

रदा पूषेव नःसनिम

उत सया नः सरस्वती घोरा हिरण्यवर्तनिः

वर्त्रघ्नी वष्टि सुष्टुतिम

यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः

अमश्चरति रोरुवत

सा नो विश्वा अति दविषः सवसॄरन्या रतावरी

अतन्नहेव सूर्यः

उत नः परिया परियासु सप्तस्वसा सुजुष्टा

सरस्वती सतोम्या भूत

आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम

सरस्वती निदस पातु

तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती

वाजे-वाजे हव्या भूत

पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा

रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती

सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक

जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म


iyamadadād rabhasaṃ ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe

yā śaśvantamācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati

iyaṃ śuṣmebhirbisakhā ivārujat sānu ghirīṇāṃ taviṣebhirūrmibhiḥ

pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhi


sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ

uta kṣitibhyo.avanīravindo viṣamebhyo asravo vājinīvati

pra ṇo devī sarasvatī vājebhirvājinīvatī

dhīnāmavitryavatu

yastvā devi sarasvatyupabrūte dhane hite

indraṃ na vṛtratūrye

tvaṃ devi sarasvatyavā vājeṣu vājini

radā pūṣeva naḥsanim

uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ

vṛtraghnī vaṣṭi suṣṭutim

yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ

amaścarati roruvat

sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī

atannaheva sūrya


uta naḥ priyā priyāsu saptasvasā sujuṣṭā


sarasvatī stomyā bhūt

āpapruṣī pārthivānyuru rajo antarikṣam

sarasvatī nidas pātu

triṣadhasthā saptadhātuḥ pañca jātā vardhayantī

vāje-vāje havyā bhūt

pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā

ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī

sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ādhak

juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇyaraṇāni ghanma
muirthemne| and cuchulain
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 61