Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 62

Rig Veda Book 6. Hymn 62

Rig Veda Book 6 Hymn 62

सतुषे नरा दिवो अस्य परसन्ताश्विना हुवे जरमाणो अर्कैः

या सद्य उस्रा वयुषि जमो अन्तान युयूषतः पर्युरूवरांसि

ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचूरजोभिः

पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान

ता ह तयद वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः

मनोजवेभिरिषिरैः शयध्यै परि वयथिर्दाशुषो मर्त्यस्य

ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती

शुभं पर्क्षमिषमूर्जं वहन्ता होता यक्षत परत्नो अध्रुग युवाना

ता वल्गू दस्रा पुरुशाकतमा परत्ना नव्यसा वचसा विवासे

या शंसते सतुवते शम्भविष्ठा बभूवतुर्ग्र्णते चित्रराती

ता भुज्युं विभिरद्भ्यः समुद्रात तुग्रस्य सूनुमूहथूरजोभिः

अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसोनिरुपस्थात

वि जयुषा रथ्या यातमद्रिं शरुतं हवं वर्षणा वध्रिमत्याः

दशस्यन्ता शयवे पिप्यथुर्गामिति चयवाना सुमतिं भुरण्यू

यद रोदसी परदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा

तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात

य ईं राजानाव रतुथा विदधद रजसो मित्रो वरुणश्चिकेतत

गम्भीराय रक्षसे हेतिमस्य दरोघाय चिद वचस आनवाय

अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नर्वता रथेन

सनुत्येन तयजसा मर्त्यस्य वनुष्यतामपि शीर्षावव्र्क्तम

आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक

दर्ळ्हस्य चिद गोमतो वि वरजस्य दुरो वर्तं गर्णते चित्रराती


stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ

yā sadya usrā vyuṣi jmo antān yuyūṣataḥ paryurūvarāṃsi

tā yajñamā śucibhiścakramāṇā rathasya bhānuṃ rurucūrajobhiḥ

purū varāṃsyamitā mimānāpo dhanvānyati yātho ajrān

tā ha tyad vartiryadaradhramughretthā dhiya ūhathuḥ śaśvadaśvaiḥ

manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya

tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī

ubhaṃ pṛkṣamiṣamūrjaṃ vahantā hotā yakṣat pratno adhrugh yuvānā

tā valghū dasrā puruśākatamā pratnā navyasā vacasā vivāse

yā śaṃsate stuvate śambhaviṣṭhā babhūvaturghṛṇate citrarātī

tā bhujyuṃ vibhiradbhyaḥ samudrāt tughrasya sūnumūhathūrajobhiḥ

areṇubhiryojanebhirbhujantā patatribhirarṇasonirupasthāt

vi jayuṣā rathyā yātamadriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ


daśasyantā śayave pipyathurghāmiti cyavānā sumatiṃ bhuraṇyū

yad rodasī pradivo asti bhūmā heḷo devānāmuta martyatrā

tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṃ dadhāta

ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaściketat

ghambhīrāya rakṣase hetimasya droghāya cid vacasa ānavāya

antaraiścakraistanayāya vartirdyumatā yātaṃ nṛvatā rathena

sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣāvavṛktam

ā
paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk

dṛḷhasya cid ghomato vi vrajasya duro vartaṃ ghṛṇate citrarātī
major events by decade| major events by decade
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 62