Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 63

Rig Veda Book 6. Hymn 63

Rig Veda Book 6 Hymn 63

कव तया वल्गू पुरुहूताद्य दूतो न सतोमो.अविदन नमस्वान

आ यो अर्वां नासत्या ववर्त परेष्ठा हयसथो अस्य मन्मन

अरं मे गन्तं हवनायास्मै गर्णाना यथा पिबाथो अन्धः

परि ह तयद वर्तिर्याथो रिषो न यत परो नान्तरस्तुतुर्यात

अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम

उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन

ऊर्ध्वो वामग्निरध्वरेष्वस्थात पर रातिरेति जूर्णिनीघ्र्ताची

पर होता गूर्तमना उराणो.अयुक्त यो नासत्या हवीमन

अधि शरिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम

पर मायाभिर्मायिना भूतमत्र नरा नर्तू जनिमन यज्ञियानाम

युवं शरीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुःसूर्यायाः

पर वां वयो वपुषे.अनु पप्तन नक्षद वाणी सुष्टुता धिष्ण्या वाम

आ वां वयो.अश्वासो वहिष्ठा अभि परयो नासत्या वहन्तु

पर वां रथो मनोजवा असर्जीषः पर्क्ष इषिधो अनु पूर्वीः

पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम

सतुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन

उत म रज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा

शाण्डो दाद धिरणिनः समद्दिष्टीन दश वशासो अभिषाच रष्वान

सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात

भरद्वाजाय वीर नू गिरे दाद धता रक्षांसि पुरुदंससा सयुः

आ वां सुम्ने वरिमन सूरिभिः षयाम


kva tyā valghū puruhūtādya dūto na stomo.avidan namasvān

ā yo arvāṃ nāsatyā vavarta preṣṭhā hyasatho asya manman

araṃ me ghantaṃ havanāyāsmai ghṛṇānā yathā pibātho andhaḥ

pari ha tyad vartiryātho riṣo na yat paro nāntarastuturyāt

akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam

uttānahasto yuvayurvavandā vāṃ nakṣanto adraya āñjan

ūrdhvo vāmaghniradhvareṣvasthāt pra rātireti jūrṇinīghṛtācī

pra hotā ghūrtamanā urāṇo.ayukta yo nāsatyā havīman

adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim

pra māyābhirmāyinā bhūtamatra narā nṛtū janiman yajñiyānām

yuvaṃ śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥsūryāyāḥ


pra vāṃ vayo vapuṣe.anu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām

ā
vāṃ vayo.aśvāso vahiṣṭhā abhi prayo nāsatyā vahantu

pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ


puru hi vāṃ purubhujā deṣṇaṃ dhenuṃ na iṣaṃ pinvatamasakrām

stutaśca vāṃ mādhvī suṣṭutiśca rasāśca ye vāmanu rātimaghman

uta ma ṛjre purayasya raghvī sumīḷhe śataṃ peruke ca pakvā

śāṇ
o dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān

saṃ vāṃ śatā nāsatyā sahasrāśvānāṃ purupanthā ghire dāt

bharadvājāya vīra nū ghire dād dhatā rakṣāṃsi purudaṃsasā syu

ā
vāṃ sumne variman sūribhiḥ ṣyām
polyglot bible bagster| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 63