Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 64

Rig Veda Book 6. Hymn 64

Rig Veda Book 6 Hymn 64

उदु शरिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः

कर्णोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणामघोनी

भद्रा दद्र्क्ष उर्विया वि भास्युत ते शोचिर्भानवो दयामपप्तन

आविर्वक्षः कर्णुषे शुम्भमानोषो देवि रोचमानामहोभिः

वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया परथानाम

अपेजते शूरो अस्तेव शत्रून बाधते तमो अजिरो नवोळ्हा

सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि सवभानो

सा न आ वह पर्थुयामन्न्र्ष्वे रयिं दिवो दुहितरिषयध्यै

सा वह योक्षभिरवातोषो वरं वहसि जोषमनु

तवं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः

उत ते वयश...


udu śriya uṣaso rocamānā asthurapāṃ normayo ruśantaḥ

kṛṇoti viśvā supathā sughānyabhūdu vasvī dakṣiṇāmaghonī

bhadrā dadṛkṣa urviyā vi bhāsyut te śocirbhānavo dyāmapaptan

āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānāmahobhi


vahanti sīmaruṇāso ruśanto ghāvaḥ subhaghāmurviyā prathānām

apejate śūro asteva śatrūn bādhate tamo ajiro navoḷhā

sughota te supathā parvateṣvavāte apastarasi svabhāno

sā na ā vaha pṛthuyāmannṛṣve rayiṃ divo duhitariṣayadhyai

sā vaha yokṣabhiravātoṣo varaṃ vahasi joṣamanu

tvaṃ divo duhitaryā ha devī pūrvahūtau maṃhanā darśatā bhūḥ


ut te vayaś...
war of the gods part 2| pronunciation of french place name
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 64