Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 65

Rig Veda Book 6. Hymn 65

Rig Veda Book 6 Hymn 65

एषा सया नो दुहिता दिवोजाः कषितीरुछन्ती मानुषीरजीगः

या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून

वि तद ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः

अग्रं यज्ञस्य बर्हतो नयन्तीर्वि ता बाधन्तेतम ऊर्म्यायाः

शरवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय

मघोनीर्वीरवत पत्यमाना अवो धात विधते रत्नमद्य

इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः

इदा विप्राय जरते यदुक्था नि षम मावते वहथ पुर चित

इदा हि त उषो अद्रिसानो गोत्रा गवामन्गिरसो गर्णन्ति

वयर्केण बिभिदुर्ब्रह्मणा च सत्या नर्णामभवद देवहूतिः

उछा दिवो दुहितः परत्नवन नो भरद्वाजवद विधते मघोनि

सुवीरं रयिं गर्णते रिरीह्युरुगायमधि धेहि शरवो नः


eṣā syā no duhitā divojāḥ kṣitīruchantī mānuṣīrajīghaḥ

yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn

vi tad yayuraruṇayughbhiraśvaiścitraṃ bhāntyuṣasaścandrarathāḥ


aghraṃ yajñasya bṛhato nayantīrvi tā bādhantetama ūrmyāyāḥ

ravo vājamiṣamūrjaṃ vahantīrni dāśuṣa uṣaso martyāya

maghonīrvīravat patyamānā avo dhāta vidhate ratnamadya

idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ

idā viprāya jarate yadukthā ni ṣma māvate vahatha pura cit

idā hi ta uṣo adrisāno ghotrā ghavāmanghiraso ghṛṇanti

vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavad devahūti


uchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni

suvīraṃ rayiṃ ghṛṇate rirīhyurughāyamadhi dhehi śravo naḥ
romans and the old testament| new testament romans 11 24
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 65