Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 68

Rig Veda Book 6. Hymn 68

Rig Veda Book 6 Hymn 68

शरुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद वर्क्तबर्हिषो यजध्यै

आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत

ता हि शरेष्ठा देवताता तुजा शूराणां शविष्ठाता हि भूतम

मघोनां मंहिष्ठा तुविशुष्म रतेन वर्त्रतुरा सर्वसेना

ता गर्णीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना

वज्रेणान्यः शवसा हन्ति वर्त्रं सिषक्त्यन्यो वर्जनेषु विप्रः

गनाश्च यन नरश्च वाव्र्धन्त विश्वे देवासो नरां सवगूर्ताः

परैभ्य इन्द्रावरुणा महित्वा दयौश्च पर्थिवि भूतमुर्वी

स इत सुदानुः सववान रतावेन्द्रा यो वां वरुण दाशतित्मन

इषा स दविषस्तरेद दास्वान वंसद रयिं रयिवतश्च जनान

यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम

अस्मे स इन्द्रावरुणावपि षयात पर यो भनक्ति वनुषामशस्तीः

उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः षयात

येषां शुष्मः पर्तनासु साह्वान पर सद्यो दयुम्नातिरते ततुरिः

नू न इन्द्रावरुणा गर्णाना पर्ङकतं रयिं सौश्रवसाय देवा

इत्था गर्णन्तो महिनस्य शर्धो.अपो न नावा दुरितातरेम

पर सम्राजे बर्हते मन्म नु परियमर्च देवाय वरुणाय सप्रथः

अयं य उर्वी महिना महिव्रतः करत्वा विभात्यजरो न शोचिषा

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धर्तव्रता

युवो रथो अध्वरं देववीतये परति सवसरमुप याति पीतये

इन्द्रावरुणा मधुमत्तमस्य वर्ष्णः सोमस्य वर्षणा वर्षेथाम

इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन बर्हिषि मादयेथाम

ruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai

ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat

tā hi śreṣṭhā devatātā tujā śūrāṇāṃ aviṣṭhātā hi bhūtam

maghonāṃ maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā

tā ghṛṇīhi namasyebhiḥ śūaiḥ sumnebhirindrāvaruṇā cakānā

vajreṇānyaḥ śavasā hanti vṛtraṃ siṣaktyanyo vṛjaneṣu vipra


ghnāśca yan naraśca vāvṛdhanta viśve devāso narāṃ svaghūrtāḥ


praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī

sa it sudānuḥ svavān ṛtāvendrā yo vāṃ varuṇa dāśatitman

iṣā sa dviṣastared dāsvān vaṃsad rayiṃ rayivataśca janān

yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantaṃ purukṣum

asme sa indrāvaruṇāvapi ṣyāt pra yo bhanakti vanuṣāmaśastīḥ


uta naḥ sutrātro devaghopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt

yeṣāṃ uṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnātirate taturi


nū na indrāvaruṇā ghṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā

itthā ghṛṇanto mahinasya śardho.apo na nāvā duritātarema

pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ

ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā


indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratā

yuvo ratho adhvaraṃ devavītaye prati svasaramupa yāti pītaye

indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām

idaṃ vāmandhaḥ pariṣiktamasme āsadyāsmin barhiṣi mādayethām
culpture of da vinci| culpture of da vinci
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 68