Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 75

Rig Veda Book 6. Hymn 75

Rig Veda Book 6 Hymn 75

जीमूतस्येव भवति परतीकं यद वर्मी याति समदामुपस्थे

अनाविद्धया तन्वा जय तवं स तवा वर्मणो महिमा पिपर्तु

धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम

धनुः शत्रोरपकामं कर्णोति धन्वना सर्वाः परदिशो जयेम

वक्ष्यन्तीवेदा गनीगन्ति कर्णं परियं सखायं परिषस्वजाना

योषेव शिङकते वितताधि धन्वञ जया इयं समने पारयन्ती

ते आचरन्ती समनेव योषा मातेव पुत्रं बिभ्र्तामुपस्थे

अप शत्रून विध्यतां संविदाने आर्त्नी इमे विष्फुरन्तीमित्रान

बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कर्णोति समनावगत्य

इषुधिः सङकाः पर्तनाश्च सर्वाः पर्ष्ठे निनद्धो जयति परसूतः

रथे तिष्ठन नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः

अभीशूनां महिमानं पनायत मनः पश्चादनु यछन्ति रश्मयः

तीव्रान घोषान कर्ण्वते वर्षपाणयो.अश्वा रथेभिः सहवाजयन्तः

अवक्रामन्तः परपदैरमित्रान कषिणन्ति शत्रून्रनपव्ययन्तः

रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म

तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः

सवादुषंसदः पितरो वयोधाः कर्छ्रेश्रितः शक्तीवन्तो गभीराः

चित्रसेना इषुबला अम्र्ध्राः सतोवीरा उरवो वरातसाहाः

बराह्मणासः पितरः सोम्यासः शिवे नो दयावाप्र्थिवी अनेहसा

पूषा नः पातु दुरिताद रताव्र्धो रक्षा माकिर्नो अघशंस ईशत

सुपर्णं वस्ते मर्गो अस्या दन्तो गोभिः संनद्धा पतति परसूता

यत्रा नरः सं च वि च दरवन्ति तत्रास्मभ्यमिषवः शर्म यंसन

रजीते परि वरंधि नो.अश्मा भवतु नस्तनूः

सोमो अधि बरवीतु नो.अदितिः शर्म यछतु

आ जङघन्ति सान्वेषां जघनानुप जिघ्नते

अश्वाजनि परचेतसो.अश्वान समत्सु चोदय

अहिरिव भोगैः पर्येति बाहुं जयाया हेतिं परिबाधमानः

हस्तघ्नो विश्वा वयुनानि विद्वान पुमान पुमांसं परि पातु विश्वतः

आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम

इदं पर्जन्यरेतस इष्वै देव्यै बर्हन नमः

अवस्र्ष्टा परा पत शरव्ये बरह्मसंशिते

गछामित्रान्प्र पद्यस्व मानूषां कं चनोच्छिषः

यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव

तत्रा नो बरह्मणस पतिरदितिः शर्म यछतु विश्वाहा शर्म यछतु

मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजाम्र्तेनानु वस्ताम

उरोर्वरीयो वरुणस्ते कर्णोतु जयन्तं तवानु देवामदन्तु

यो नः सवो अरणो यश्च निष्ट्यो जिघांसति

देवास्तंसर्वे धूर्वन्तु बरह्म वर्म ममान्तरम


jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadāmupasthe

anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu

dhanvanā ghā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema

dhanuḥ śatrorapakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema

vakṣyantīvedā ghanīghanti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā

yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī

te ācarantī samaneva yoṣā māteva putraṃ bibhṛtāmupasthe

apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantīamitrān

bahvīnāṃ pitā bahurasya putraściścā kṛṇoti samanāvaghatya

iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūta


rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ

abhīśūnāṃ mahimānaṃ panāyata manaḥ paścādanu yachanti raśmaya


tīvrān ghoṣān kṛṇvate vṛṣapāṇayo.aśvā rathebhiḥ sahavājayantaḥ

avakrāmantaḥ prapadairamitrān kṣiṇanti śatrūnranapavyayanta


rathavāhanaṃ havirasya nāma yatrāyudhaṃ nihitamasya varma

tatrā rathamupa śaghmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ


svāduṣaṃsadaḥ pitaro vayodhāḥ kṛchreśritaḥ śaktīvanto ghabhīrāḥ


citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ


brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā

pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata

suparṇaṃ vaste mṛgho asyā danto ghobhiḥ saṃnaddhā patati prasūtā

yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan

jīte pari vṛṃdhi no.aśmā bhavatu nastanūḥ


somo adhi bravītu no.aditiḥ śarma yachatu

ā
jaṅghanti sānveṣāṃ jaghanānupa jighnate

aśvājani pracetaso.aśvān samatsu codaya

ahiriva bhoghaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ

hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ pari pātu viśvata

lāktā yā ruruśīrṣṇyatho yasyā ayo mukham

idaṃ parjanyaretasa iṣvai devyai bṛhan nama


avasṛṣṭā parā pata śaravye brahmasaṃśite

ghachāmitrānpra padyasva mānūṣāṃ kaṃ canocchiṣa


yatra bāṇāḥ sampatanti kumārā viśikhā iva

tatrā no brahmaṇas patiraditiḥ śarma yachatu viśvāhā śarma yachatu

marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām

urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devāmadantu

yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati

devāstaṃsarve dhūrvantu brahma varma mamāntaram
piritual exercises of st ignatius loyola| piritual exercises of st ignatius loyola
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 75