Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 1

Rig Veda Book 7. Hymn 1

Rig Veda Book 7 Hymn 1

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम

दूरेद्र्शं गर्हपतिमथर्युम

तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित

दक्षाय्यो यो दम आस नित्यः

परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ

तवां शश्वन्त उप यन्ति वाजाः

पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः

यत्रा नरः समासते सुजाताः

दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम

न यं यावा तरति यातुमावान

उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची

उप सवैनमरमतिर्वसूयुः

विश्वा अग्ने.अप दहारातीर्येभिस्तपोभिरदहो जरूथम

पर निस्वरं चातयस्वामीवाम

आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक

उतो न एभि सतवथैरिह सयाः

वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा

उतो न एभिः सुमना इह सयाः

इमे नरो वर्त्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः

ये मे धियं पनयन्त परशस्ताम

मा शूने अग्ने नि षदाम नर्णां माशेषसो.अवीरता परित्वा

परजावतीषु दुर्यासु दुर्य

यमश्वी नित्यमुपयाति यज्ञं परजावन्तं सवपत्यं कषयं नः

सवजन्मना शेषसा वाव्र्धानम

पाहि नो अग्ने रक्षसो अजुष्टात पाहि धूर्तेरररुषो अघायोः

तवा युजा पर्तनायून्रभि षयाम

सेदग्निरग्नीन्रत्यस्त्वन्यान यत्र वाजी तनयो वीळुपाणिः

सहस्रपाथा अक्षरा समेति

सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात

सुजातासः परि चरन्ति वीराः

अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धेहविष्मान

परि यमेत्यध्वरेषु होता

तवे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या

उभा कर्ण्वन्तो वहतू मियेधे

इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमछ

परतिन ईं सुरभीणि वयन्तु

मा नो अग्ने.अवीरते परा दा दुर्वाससे.अमतये मा नो अस्यै

मा नः कषुधे मा रक्षस रतावो मा नो दमे मा वन आ जुहूर्थाः

नू मे बरह्माण्यग्न उच्छशाधि तवं देव मघवद्भ्यः सुषूदः

रातौ सयामोभयास आ ते यूयं पात सवस्तिभिः सदा नः

तवमग्ने सुहवो रण्वसन्द्र्क सुदीती सूनो सहसो दिदीहि

मा तवे सचा तनये नित्य आ धं मा वीरो अस्मन नर्यो वि दासीत

मा नो अग्ने दुर्भ्र्तये सचैषु देवेद्धेष्वग्निषु पर वोचः

मा ते अस्मान दुर्मतयो भर्माच्चिद देवस्य सूनो सहसो नशन्त

स मर्तो अग्ने सवनीक रेवानमर्त्ये य आजुहोति हव्यम

सदेवता वसुवनिं दधाति यं सूरिरर्थी पर्छमान एति

महो नो अग्ने सुवितस्य विद्वान रयिं सूरिभ्य आ वहा बर्हन्तम

येन वयं सहसावन मदेमाविक्षितास आयुषा सुवीराः

नू मे बरह्माण्यग्न...


aghniṃ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam

dūredṛśaṃ ghṛhapatimatharyum

tamaghnimaste vasavo ny ṛṇvan supraticakṣamavase kutaścit

dakṣāyyo yo dama āsa nitya


preddho aghne dīdihi puro no.ajasrayā sūrmyā yaviṣṭha

tvāṃ śaśvanta upa yanti vājāḥ


pra te aghnayo.aghnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ

yatrā naraḥ samāsate sujātāḥ


dā no aghne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam

na yaṃ yāvā tarati yātumāvān

upa yameti yuvatiḥ sudakṣaṃ doṣā vastorhaviṣmatī ghṛtācī

upa svainamaramatirvasūyu


viśvā aghne.apa dahārātīryebhistapobhiradaho jarūtham

pra nisvaraṃ cātayasvāmīvām

ā
yaste aghna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka

uto na ebhi stavathairiha syāḥ


vi ye te aghne bhejire anīkaṃ martā naraḥ pitryāsaḥ purutrā

uto na ebhiḥ sumanā iha syāḥ


ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ


ye me dhiyaṃ panayanta praśastām

mā śūne aghne ni ṣadāma nṛṇāṃ māśeṣaso.avīratā paritvā

prajāvatīṣu duryāsu durya

yamaśvī nityamupayāti yajñaṃ prajāvantaṃ svapatyaṃ kṣayaṃ naḥ

svajanmanā śeṣasā vāvṛdhānam

pāhi no aghne rakṣaso ajuṣṭāt pāhi dhūrterararuṣo aghāyoḥ

tvā yujā pṛtanāyūnrabhi ṣyām

sedaghniraghnīnratyastvanyān yatra vājī tanayo vīḷupāṇiḥ

sahasrapāthā akṣarā sameti

sedaghniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt

sujātāsaḥ pari caranti vīrāḥ


ayaṃ so aghnirāhutaḥ purutrā yamīśānaḥ samidindhehaviṣmān

pari yametyadhvareṣu hotā

tve aghna āhavanāni bhūrīśānāsa ā juhuyāma nityā

ubhā kṛṇvanto vahatū miyedhe

imo aghne vītatamāni havyājasro vakṣi devatātimacha

pratina īṃ surabhīṇi vyantu

mā no aghne.avīrate parā dā durvāsase.amataye mā no asyai

mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ


nū me brahmāṇyaghna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ

rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā na


tvamaghne suhavo raṇvasandṛk sudītī sūno sahaso didīhi

mā tve sacā tanaye nitya ā dhaṃ mā vīro asman naryo vi dāsīt

mā no aghne durbhṛtaye sacaiṣu deveddheṣvaghniṣu pra vocaḥ

mā te asmān durmatayo bhṛmāccid devasya sūno sahaso naśanta

sa marto aghne svanīka revānamartye ya ājuhoti havyam

sadevatā vasuvaniṃ dadhāti yaṃ sūrirarthī pṛchamāna eti

maho no aghne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam

yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ


nū me brahmāṇyaghna...
beethoven's ninth part 4| beethoven's ninth part 4
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 1