Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 10

Rig Veda Book 7. Hymn 10

Rig Veda Book 7 Hymn 10

उषो न जारः पर्थु पाजो अश्रेद दविद्युतद दीद्यच्छोशुचानः

वर्षा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः

सवर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म

अग्निर्जन्मानि देव आ वि विद्वान दरवद दूतो देवयावा वनिष्ठः

अछा गिरो मतयो देवयन्तीरग्निं यन्ति दरविणं भिक्षमाणाः

सुसन्द्र्शं सुप्रतीकं सवञ्चं हव्यवाहमरतिम्मानुषाणाम

इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बर्हन्तम

आदित्येभिरदितिं विश्वजन्यां बर्हस्पतिं रक्वभिर्विश्ववारम

मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु

स हि कषपावानभवद रयीणामतन्द्रो दूतो यजथाय देवान


uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ

vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīgha


svarṇa vastoruṣasāmaroci yajñaṃ tanvānā uśijo na manma

aghnirjanmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭha


achā ghiro matayo devayantīraghniṃ yanti draviṇaṃ bhikṣamāṇāḥ


susandṛśaṃ supratīkaṃ svañcaṃ havyavāhamaratimmānuṣāṇām

indraṃ no aghne vasubhiḥ sajoṣā rudraṃ rudrebhirā vahā bṛhantam

ādityebhiraditiṃ viśvajanyāṃ bṛhaspatiṃ ṛkvabhirviśvavāram

mandraṃ hotāramuśijo yaviṣṭhamaghniṃ viśa īḷate adhvareṣu

sa hi kṣapāvānabhavad rayīṇāmatandro dūto yajathāya devān
muslims and sikhs conflict in religion| ikhs ten guru
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 10