Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 104

Rig Veda Book 7. Hymn 104

Rig Veda Book 7 Hymn 104

इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः

परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः

इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव

बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने

इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम

यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः

इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम

उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः

इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः

तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम

इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना

यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम

परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः

इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा

यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः

आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता

ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः

अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे

यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम

रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च

परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः

परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम

सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते

तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत

ना वा उ सोमो वर्जिनं हिनोति न कषत्रियं मिथुया धारयन्तम

हन्ति रक्षो हन्त्यासद वदन्तमुभाविन्द्रस्य परसितौ शयाते

यदि वाहमन्र्तदेव आस मोघं वा देवानप्यूहे अग्ने

किमस्मभ्यं जातवेदो हर्णीषे दरोघवाचस्ते निरथं सचन्ताम

अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य

अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह

यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह

इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट

पर या जिगाति खर्गलेव नक्तमप दरुहा तन्वं गूहमाना

वव्राननन्तानव सा पदीष्ट गरावाणो घनन्तु रक्षस उपब्दैः

वि तिष्ठध्वं मरुतो विक्ष्विछत गर्भायत रक्षसः सं पिनष्टन

वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे

पर वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन सं शिशाधि

पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन

एत उ तये पतयन्ति शवयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यम

शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिं यातुमद्भ्यः

इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम

अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सत एति रक्षसः

उलूकयातुं शुशुलूकयातुं जहि शवयातुमुत कोकयातुम

सुपर्णयातुमुत गर्ध्रयातुं दर्षदेव पर मर्ण रक्ष इन्द्र

मा नो रक्षो अभि नड यातुमावतामपोछतु मिथुना या किमीदिना

पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान

इन्द्र जहि पुमांसं यातुधानमुत सत्रियं मायया शाशदानाम

विग्रीवासो मूरदेवा रदन्तु मा ते दर्शं सूर्यमुच्चरन्तम

परति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तम

रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः


indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ

parā sṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamatriṇa


indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruraghnivāniva

brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine

indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam

yathā nātaḥ punarekaścanodayat tad vāmastu sahase manyumacchava


indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam

ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvatha


indrāsomā vartayataṃ divas paryaghnitaptebhiryuvamaśmahanmabhiḥ

tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram

indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśvevavājinā

yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam

prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅghurāvataḥ

indrāsomā duṣkṛte mā sughaṃ bhūd yo naḥ kadācidabhidāsati druhā

yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhi

pa iva kāśinā saṃghṛbhītā asannastvāsata indra vaktā

ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ

ahaye vā tān pradadātu soma ā vā dadhātu nirterupasthe

yo no rasaṃ dipsati pitvo aghne yo aśvānāṃ yo ghavāṃ yastanūnām

ripu stena steyakṛd dabhrametu ni ṣa hīyatāntanvā tanā ca

paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ


prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam

suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte

tayoryat satyaṃ yatarad ṛjīyastadit somo.avati hantyāsat

nā vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam

hanti rakṣo hantyāsad vadantamubhāvindrasya prasitau śayāte

yadi vāhamanṛtadeva āsa moghaṃ vā devānapyūhe aghne

kimasmabhyaṃ jātavedo hṛṇīe droghavācaste nirthaṃ sacantām

adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya

adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha

yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ ucirasmītyāha

indrastaṃ hantu mahatā vadhena viśvasya jantoradhamas padīṣṭa

pra yā jighāti kharghaleva naktamapa druhā tanvaṃ ghūhamānā

vavrānanantānava sā padīṣṭa ghrāvāṇo ghnantu rakṣasa upabdai


vi tiṣṭhadhvaṃ maruto vikṣvichata ghṛbhāyata rakṣasaḥ saṃ pinaṣṭana

vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare

pra vartaya divo aśmānamindra somaśitaṃ maghavan saṃ śiśādhi

prāktādapāktādadharādudaktādabhi jahi rakṣasaḥparvatena

eta u tye patayanti śvayātava indraṃ dipsanti dipsavo.adābhyam

śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjadaśaniṃ yātumadbhya


indro yātūnāmabhavat parāśaro havirmathīnāmabhyāvivāsatām

abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindan sata eti rakṣasa


ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum

suparṇayātumuta ghṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra

mā no rakṣo abhi naḍ yātumāvatāmapochatu mithunā yā kimīdinā

pṛthivī naḥ pārthivāt pātvaṃhaso.antarikṣaṃ divyāt pātvasmān

indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām

vighrīvāso mūradevā ṛdantu mā te dṛśaṃ sūryamuccarantam

prati cakṣva vi cakṣvendraśca soma jāghṛtam

rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ
island folk tale| prologue chaucer's canterbury tales title page
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 104