Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 11

Rig Veda Book 7. Hymn 11

Rig Veda Book 7 Hymn 11

महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते

आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह

तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः

यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति

तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय

मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा

अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य

करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम

आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम

इमं यज्ञं दिवि देवेषु धेहि यूयं पात...


mahānasyadhvarasya praketo na ṛte tvadamṛtā mādayante

ā viśvebhiḥ sarathaṃ yāhi devairnyaghne hotā prathamaḥ sadeha

tvāmīḷate ajiraṃ dūtyāya haviṣmantaḥ sadamin mānuṣāsaḥ

yasya devairāsado barhiraghne.ahānyasmai sudinā bhavanti

triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya

manuṣvadaghna iha yakṣi devān bhavā no dūto adhiśastipāvā

aghnirīśe bṛhato adhvarasyāghnirviśvasya haviṣaḥ kṛtasya

kratuṃ hyasya vasavo juṣantāthā devā dadhire havyavāham

āghne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām

imaṃ yajñaṃ divi deveṣu dhehi yūyaṃ pāta...
the bible esther| the bible esther
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 11