Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 16

Rig Veda Book 7. Hymn 16

Rig Veda Book 7 Hymn 16

एना वो अग्निं नमसोर्जो नपातमा हुवे

परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम

स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतः

सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम

उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः

उद धूमासोरुषासो दिविस्प्र्शः समग्निमिन्धते नरः

तं तवा दूतं कर्ण्महे यशस्तमं देवाना वीतये वह

विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे

तवमग्ने गर्हपतिस्त्वं होता नो अध्वरे

तवं पोता विश्ववार परचेता यक्षि वेषि च वार्यम

कर्धि रत्नं यजमानाय सुक्रतो तवं हि रत्नधा असि

आन रते शिशीहि विश्वं रत्विजं सुशंसो यश्च दक्षते

तवे अग्ने सवाहुत परियासः सन्तु सूरयः

यन्तारो ये मघवानो जनानामूर्वान दयन्त गोनाम

येषामिळा घर्तहस्ता दुरोण आनपि पराता निषीदति

तांस्त्रायस्व सहस्य दरुहो निदो यछा नः शर्म दीर्घश्रुत

स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः

अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय

ये राधांसि ददत्यश्व्या मघा कामेन शरवसो महः

तानंहसः पिप्र्हि पर्त्र्भिष टवं शतं पूर्भिर्यविष्ठ्य

देवो वो दरविणोदाः पूर्णां विवष्ट्यासिचम

उद वा सिञ्चध्वमुप वा पर्णध्वमादिद वो देव ओहते

तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत

दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे


enā vo aghniṃ namasorjo napātamā huve

priyaṃ cetiṣṭhamaratiṃ svadhvaraṃ viśvasya dūtamamṛtam

sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ

subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām

udasya śocirasthādājuhvānasya mīḷhuṣaḥ

ud dhūmāsoaruṣāso divispṛśaḥ samaghnimindhate nara


taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devānā vītaye vaha

viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe

tvamaghne ghṛhapatistvaṃ hotā no adhvare

tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam

kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi

āna ṛte śiśīhi viśvaṃ ṛtvijaṃ suśaṃso yaśca dakṣate

tve aghne svāhuta priyāsaḥ santu sūrayaḥ

yantāro ye maghavāno janānāmūrvān dayanta ghonām

yeṣāmiḷā ghṛtahastā duroṇa ānapi prātā niṣīdati

tāṃstrāyasva sahasya druho nido yachā naḥ śarma dīrghaśrut

sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ

aghne rayiṃ maghavadbhyo na ā vaha havyadātiṃ ca sūdaya

ye rādhāṃsi dadatyaśvyā maghā kāmena śravaso mahaḥ

tānaṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śataṃ pūrbhiryaviṣṭhya

devo vo draviṇodāḥ pūrṇāṃ vivaṣṭyāsicam

ud vā siñcadhvamupa vā pṛṇadhvamādid vo deva ohate

taṃ hotāramadhvarasya pracetasaṃ vahniṃ devā akṛṇvata

dadhāti ratnaṃ vidhate suvīryamaghnirjanāya dāśuṣe
ezekiel chapter 48| ezekiel chapter 48
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 16