Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 17

Rig Veda Book 7. Hymn 17

Rig Veda Book 7 Hymn 17

अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि सत्र्णीताम

उत दवार उशतीर्वि शरयन्तामुत देवानुशत आ वहेह

अग्ने वीहि हविषा वक्षि देवान सवध्वरा कर्णुहि जातवेदः

सवध्वरा करति जातवेदा यक्षद देवानम्र्तान पिप्रयच्च

वंस्व विश्वा वार्याणि परचेतः सत्या भवन्त्वाशिषो नोद्य

तवामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम

ते ते देवाय दाशतः सयाम महो नो रत्ना वि दध इयानः


aghne bhava suṣamidhā samiddha uta barhirurviyā vi stṛṇītām

uta dvāra uśatīrvi śrayantāmuta devānuśata ā vaheha

aghne vīhi haviṣā vakṣi devān svadhvarā kṛṇuhi jātaveda


svadhvarā karati jātavedā yakṣad devānamṛtān piprayacca

vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantvāśiṣo noadya

tvāmu te dadhire havyavāhaṃ devāso aghna ūrja ā napātam

te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ
the holy kabbalah| the holy kabbalah
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 17