Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 19

Rig Veda Book 7. Hymn 19

Rig Veda Book 7 Hymn 19

यस्तिग्मश्र्ङगो वर्षभो न भीम एकः कर्ष्टीश्च्यावयति पर विश्वाः

यः शश्वतो अदाशुषो गयस्य परयन्तासिसुष्वितराय वेदः

तवं ह तयदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये

दासं यच्छुष्णं कुयवं नयस्मा अरन्धय आर्जुनेयाय शिक्षन

तवं धर्ष्णो धर्षता वीतहव्यं परावो विश्वाभिरूतिभिः सुदासम

पर पौरुकुत्सिं तरसदस्युमावः कषेत्रसाता वर्त्रहत्येषु पूरुम

तवं नर्भिर्न्र्मणो देववीतौ भूरीणि वर्त्रा हर्यश्व हंसि

तवं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु

तव चयौत्नानि वज्रहस्त तानि नव यत पुरो नवतिं च सद्यः

निवेशने शततमाविवेषीरहञ्च वर्त्रं नमुचिमुताहन

सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे

वर्ष्णे ते हरी वर्षणा युनज्मि वयन्तु बरह्माणि पुरुशाक वाजम

मा ते अस्यां सहसावन परिष्टावघाय भूम हरिवः परादै

तरायस्व नो.अव्र्केभिर्वरूथैस्तव परियासः सूरिषु सयाम

परियास इत ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः

नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन

सद्यश्चिन नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था

ये ते हवेभिर्वि पणीन्रदाशन्नस्मान वर्णीष्व युज्याय तस्मै

एते सतोमा नरां नर्तम तुभ्यमस्मद्र्यञ्चो ददतो मघानि

तेषामिन्द्र वर्त्रहत्ये शिवो भूः सखा च शूरो.अविताच नर्णाम

नू इन्द्र शूर सतवमान ऊती बरह्मजूतस्तन्वा वाव्र्धस्व

उप नो वाजान मिमीह्युप सतीन यूयं पात...


yastighmaśṛṅgho vṛṣabho na bhīma ekaḥ kṛṣṭīcyāvayati pra viśvāḥ


yaḥ śaśvato adāśuṣo ghayasya prayantāsisuṣvitarāya veda


tvaṃ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye

dāsaṃ yacchuṣṇaṃ kuyavaṃ nyasmā arandhaya ārjuneyāya śikṣan

tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhirūtibhiḥ sudāsam

pra paurukutsiṃ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum

tvaṃ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi

tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu

tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ

niveśane śatatamāviveṣīrahañca vṛtraṃ namucimutāhan

sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse

vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam

mā te asyāṃ sahasāvan pariṣṭāvaghāya bhūma harivaḥ parādai

trāyasva no.avṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma

priyāsa it te maghavannabhiṣṭau naro madema śaraṇe sakhāyaḥ

ni turvaśaṃ ni yādvaṃ śiśīhyatithighvāya śaṃsyaṃ kariṣyan

sadyaścin nu te maghavannabhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā

ye te havebhirvi paṇīnradāśannasmān vṛṇīva yujyāya tasmai

ete stomā narāṃ nṛtama tubhyamasmadryañco dadato maghāni

teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro.avitāca nṛṇām

nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva

upa no vājān mimīhyupa stīn yūyaṃ pāta...
mahabharata vana parva| mahabharata vana parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 19