Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 20

Rig Veda Book 7. Hymn 20

Rig Veda Book 7 Hymn 20

उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन

जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित

हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती

कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत

युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः

वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान

उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः

नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच

वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव

पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः

नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात

यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः

यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम

अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः

यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते

वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ

एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट

रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः

स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति

वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात...


ughro jajñe vīryāya svadhāvāñcakrirapo naryo yat kariṣyan

jaghmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit

hanta vṛtramindraḥ śūśuvānaḥ prāvīn nu vīro jaritāramūtī

kartā sudāse aha vā u lokaṃ dātā vasu muhurā dāśuṣe bhūt

yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣemaṣāḷhaḥ

vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṃśatrūyantaṃ jaghāna

ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ

ni vajramindro harivān mimikṣan samandhasā madeṣu vāuvoca

vṛṣā jajāna vṛṣaṇaṃ raṇāya tamu cin nārī naryaṃ sasūva

pra yaḥ senānīradha nṛbhyo astīnaḥ satvā ghaveṣaṇaḥ sa dhṛṣṇu


nū cit sa bhreṣate jano na reṣan mano yo asya ghoramāvivāsāt

yajñairya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ


yadindra pūrvo aparāya śikṣannayajjyāyān kanīyaso deṣṇam

amṛta it paryāsīta dūramā citra citryaṃ bharā rayiṃ na


yasta indra priyo jano dadāśadasan nireke adrivaḥ sakhā te

vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau

eṣa stomo acikradad vṛṣā ta uta stāmurmaghavannakrapiṣṭa

rāyas kāmo jaritāraṃ ta āghan tvamaṅgha śakra vasva āśako na


sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti

vasvī ṣu te jaritre astu śaktiryūyaṃ pāta...
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 20