Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 21

Rig Veda Book 7. Hymn 21

Rig Veda Book 7 Hymn 21

असावि देवं गोर्जीकमन्धो नयस्मिन्निन्द्रो जनुषेमुवोच

बोधामसि तवा हर्यश्व यज्ञैर्बोधा न सतोममन्धसो मदेषु

पर यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः

नयु भरियन्ते यशसो गर्भादा दूर उपब्दो वर्षणोन्र्षाचः

तवमिन्द्र सरवितवा अपस कः परिष्ठिता अहिना शूर पूर्वीः

तवद वावक्रे रथ्यो न धेना रेजन्ते विश्वा कर्त्रिमाणि भीषा

भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान

इन्द्रः पुरो जर्ह्र्षाणो वि दूधोद वि वज्रहस्तो महिनाजघान

न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः

स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरतं नः

अभि करत्वेन्द्र भूरध जमन न ते विव्यं महिमानं रजांसि

सवेना हि वर्त्रं शवसा जघन्थ न शत्रुरन्तंविविदद युधा ते

देवाश्चित ते असुर्याय पूर्वे.अनु कषत्राय ममिरे सहांसि

इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ

कीरिश्चिद धि तवामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः

अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता

सखायस्त इन्द्र विश्वह सयाम नमोव्र्धासो महिना तरुत्र

वन्वन्तु समा ते.अवसा समीके.अभीतिमर्यो वनुषां शवांसि

स न इन्द्र तवयताया...


asāvi devaṃ ghoṛjīkamandho nyasminnindro januṣemuvoca

bodhāmasi tvā haryaśva yajñairbodhā na stomamandhaso madeṣu

pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ

nyu bhriyante yaśaso ghṛbhādā dūra upabdo vṛṣaṇonṛṣāca


tvamindra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ


tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā


bhīmo viveṣāyudhebhireṣāmapāṃsi viśvā naryāṇi vidvān

indraḥ puro jarhṛṣāo vi dūdhod vi vajrahasto mahinājaghāna

na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ

sa śardhadaryo viṣuṇasya jantormā śiśnadevā api ghurtaṃ na


abhi kratvendra bhūradha jman na te vivyaṃ mahimānaṃ rajāṃsi

svenā hi vṛtraṃ śavasā jaghantha na śatrurantaṃvividad yudhā te

devāścit te asuryāya pūrve.anu kṣatrāya mamire sahāṃsi

indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau

kīriścid dhi tvāmavase juhāveśānamindra saubhaghasya bhūreḥ

avo babhūtha śatamūte asme abhikṣattustvāvato varūtā

sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra

vanvantu smā te.avasā samīke.abhītimaryo vanuṣāṃ avāṃsi

sa na indra tvayatāyā...
jeremiah bible| jeremiah bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 21