Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 22

Rig Veda Book 7. Hymn 22

Rig Veda Book 7 Hymn 22

पिबा सोममिन्द्र मन्दतु तवा यं ते सुषाव हर्यश्वाद्रिः

सोतुर्बाहुभ्यां सुयतो नार्वा

यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणि हर्यश्व हंसि

स तवामिन्द्र परभूवसो ममत्तु

बोधा सु मे मघवन वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम

इमा बरह्म सधमादे जुषस्व

शरुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम

कर्ष्वा दुवांस्यन्तमा सचेमा

न ते गिरो अपि मर्ष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान

सदा ते नाम सवयशो विवक्मि

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामित

मारे अस्मन मघवञ जयोक कः

तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणि वर्धना कर्णोमि

तवं नर्भिर्हव्यो विश्वधासि

नू चिन नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र

न वीर्यमिन्द्र ते न राधः

ये च पूर्व रषयो ये च नूत्ना इन्द्र बरह्माणि जनयन्त विप्राः

अस्मे ते सन्तु सख्या शिवानि यूयं पात...


pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ

soturbāhubhyāṃ suyato nārvā

yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi

sa tvāmindra prabhūvaso mamattu

bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcatipraśastim

imā brahma sadhamāde juṣasva

śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām

kṛṣvā duvāṃsyantamā sacemā

na te ghiro api mṛṣye turasya na suṣṭutimasuryasya vidvān

sadā te nāma svayaśo vivakmi

bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit

māre asman maghavañ jyok ka


tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi

tvaṃ nṛbhirhavyo viśvadhāsi

nū cin nu te manyamānasya dasmodaśnuvanti mahimānamughra

na vīryamindra te na rādha


ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ


asme te santu sakhyā śivāni yūyaṃ pāta...
archytas tarentum| ancilla to the pre socratic
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 22