Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 26

Rig Veda Book 7. Hymn 26

Rig Veda Book 7 Hymn 26

न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः

तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः

उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः

यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते

चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु

जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः

एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम

मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि

एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति

सहस्रिण उप नो माहि वाजान यूयं पात...


na soma indramasuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ

tasmā ukthaṃ janaye yajjujoṣan nṛvan navīyaḥ śṛavad yathā na


uktha-ukthe soma indraṃ mamāda nīthe-nīthe maghavānaṃ sutāsaḥ

yadīṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante

cakāra tā kṛṇavan nūnamanyā yāni bruvanti vedhasaḥ suteṣu

janīriva patirekaḥ samāno ni māmṛje pura indraḥsu sarvāḥ


evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām

mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścatapriyāṇi

evā vasiṣṭha indramūtaye nṝn kṛṣṭnāṃ vṛṣabhaṃ sute ghṛṇāti

sahasriṇa upa no māhi vājān yūyaṃ pāta...
work influence| hinran
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 26