Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 27

Rig Veda Book 7. Hymn 27

Rig Veda Book 7 Hymn 27

इन्द्रं नरो नेमधिता हवन्ते यत पार्या युनजते धियस्ताः

शूरो नर्षाता शवसश्चकान आ गोमति वरजे भजात्वं नः

य इन्द्र शुष्मो मघवन ते अस्ति शिक्षा सखिभ्यः पुरुहूतन्र्भ्यः

तवं हि दर्ळ्हा मघवन विचेता अपा वर्धि परिव्र्तं न राधः

इन्द्रो राजा जगतश्चर्षणीनामधि कषमि विषुरूपं यदस्ति

ततो ददाति दाशुषे वसूनि चोदद राध उपस्तुतश्चिदर्वाक

नू चिन न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती

अनूना यस्य दक्षिणा पीपाय वामं नर्भ्यो अभिवीता सखिभ्यः

नू इन्द्र राये वरिवस कर्धी न आ ते मनो वव्र्त्याम मघाय

गोमदश्वावद रथवद वयन्तो यूयं पात...


indraṃ naro nemadhitā havante yat pāryā yunajate dhiyastāḥ

ś
ro nṛṣātā śavasaścakāna ā ghomati vraje bhajātvaṃ na


ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūtanṛbhyaḥ

tvaṃ hi dṛḷhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādha


indro rājā jaghataścarṣaṇīnāmadhi kṣami viṣurūpaṃ yadasti

tato dadāti dāśuṣe vasūni codad rādha upastutaścidarvāk

nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī

anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhya


nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya

ghomadaśvāvad rathavad vyanto yūyaṃ pāta...
dionysius the areopagite saint| dionysius the areopagite saint
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 27