Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 28

Rig Veda Book 7. Hymn 28

Rig Veda Book 7 Hymn 28

बरह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः

विश्वे चिद धि तवा विहवन्त मर्ता अस्माकमिच्छ्र्णुहि विश्वमिन्व

हवं त इन्द्र महिमा वयानड बरह्म यत पासि शवसिन्न्र्षीणाम

आ यद वज्रं दधिषे हस्त उग्र घोरः सन करत्वा जनिष्ठा अषाळः

तव परणीतीन्द्र जोहुवानान सं यन नॄन न रोदसी निनेथ

महे कषत्राय शवसे हि जज्ञे.अतूतुजिं चित तूतुजिरशिश्नत

एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि कषितयः पवन्ते

परति यच्चष्टे अन्र्तमनेना अव दविता वरुणो मायीनः सात

वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद ददन्नः

यो अर्चतो बरह्मक्र्तिमविष्ठो यूयं पात...


brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ


viśve cid dhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva

havaṃ ta indra mahimā vyānaḍ brahma yat pāsi śavasinnṛṣīṇm

ā yad vajraṃ dadhiṣe hasta ughra ghoraḥ san kratvā janiṣṭhā aṣāḷa


tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha

mahe kṣatrāya śavase hi jajñe.atūtujiṃ cit tūtujiraśiśnat

ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante

prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyīnaḥ sāt

vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yad dadannaḥ

yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta...
the texts of taoism| the texts of taoism
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 28