Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 3

Rig Veda Book 7. Hymn 3

Rig Veda Book 7 Hymn 3

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम

यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः

परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात

आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति

उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः

अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान

वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः

सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि

तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः

निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः

सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके

दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम

यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः

तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि

या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः

ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः

निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः

आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः

एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम

विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात...


aghniṃ vo devamaghnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvarekṛṇudhvam

yo martyeṣu nidhruvirtāvā tapurmūrdhā ghṛtānnaḥ pāvaka


prothadaśvo na yavase.aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt

ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti

ud yasya te navajātasya vṛṣṇo.aghne carantyajarā idhānāḥ


achā dyāmaruṣo dhūma eti saṃ dūto aghna īyase hi devān

vi yasya te pṛthivyāṃ pājo aśret tṛṣu yadannā samavṛktajambhaiḥ

seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi

tamid doṣā tamuṣasi yaviṣṭhamaghnimatyaṃ na marjayanta naraḥ

niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇa


susandṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke

divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum

yathā vaḥ svāhāghnaye dāśema parīḷābhirghṛtavadbhiśca havyaiḥ

tebhirno aghne amitairmahobhiḥ śataṃ pūrbhirāyasībhirni pāhi

yā vā te santi dāśuṣe adhṛṣṭā ghiro vā yābhirnṛvatīruruṣyāḥ


tābhirnaḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātaveda


niryat pūteva svadhitiḥ śucirghāt svayā kṛpā tanvā rocamāna

ā
yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvaka


etā no aghne saubhaghā didīhyapi kratuṃ sucetasaṃ vatema

viśvā stotṛbhyo ghṛṇate ca santu yūyaṃ pāta...
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 3