Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 30

Rig Veda Book 7. Hymn 30

Rig Veda Book 7 Hymn 30

आ नो देव शवसा याहि शुष्मिन भवा वर्ध इन्द्र रायो अस्य

महे नर्म्णाय नर्पते सुवज्र महि कषत्राय पौंस्याय शूर

हवन्त उ तवा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ

तवं विश्वेषु सेन्यो जनेषु तवं वर्त्राणि रन्धया सुहन्तु

अहा यदिन्द्र सुदिना वयुछान दधो यत केतुमुपमं समत्सु

नयग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान

वयं ते त इन्द्र ये च देव सतवन्त शूर ददतो मघानि

यछा सूरिभ्य उपमं वरूथं सवाभुवो जरणामश्नवन्त

वोचेमेदिन्द्रं...

ā
no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya

mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra

havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau

tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu

ahā yadindra sudinā vyuchān dadho yat ketumupamaṃ samatsu

nyaghniḥ sīdadasuro na hotā huvāno atra subhaghāya devān

vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni

yachā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇāmaśnavanta

vocemedindraṃ...
davis sons estate wale| davis sons estate wale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 30