Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 32

Rig Veda Book 7. Hymn 32

Rig Veda Book 7 Hymn 32

मो षु तवा वाघतश्चनारे अस्मन नि रीरमन

आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि

इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते

इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः

रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे

इम इन्द्राय सुन्विरे सोमासो दध्याशिरः

ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ

शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः

सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत

स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः

यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति

भवा वरूथं मघवन मघोनां यत समजासि शर्धतः

वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम

सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे

पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः

मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे

तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे

नकिः सुदासो रथं पर्यास न रीरमत

इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे

गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः

अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम

उदिन नयस्य रिच्यते.अंशो धनं न जिग्युषः

य इन्द्रोहरिवान न दभन्ति तं रिपो दक्षं दधाति सोमिनि

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा

पूर्वीश्चन परसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत

कस्तमिन्द्र तवावसुमा मर्त्यो दधर्षति

शरद्धा इत तेमघवन पार्ये दिवि वाजी वाजं सिषासति

मघोनः सम वर्त्रहत्येषु चोदय ये ददति परिया वसु

तवप्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता

तवेदिन्द्रावमं वसु तवं पुष्यसि मध्यमम

सत्रा विश्वस्य परमस्य राजसि नकिष टवा गोषु वर्ण्वते

तवं विश्वस्य धनदा असि शरुतो य ईं भवन्त्याजयः

तवायं विश्वः पुरुहूत पार्थिवो.अवस्युर्नाम भिक्षते

यदिन्द्र यावतस्त्वमेतावदहमीशीय

सतोतारमिद दिधिषेय रदावसो न पापत्वाय रासीय

शिक्षेयमिन महयते दिवे-दिवे राय आ कुहचिद्विदे

नहि तवदन्यन मघवन न आप्यं वस्यो अस्ति पिता चन

तरणिरित सिषासति वाजं पुरन्ध्या युजा

आ व इन्द्रम्पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम

न दुष्टुती मर्त्यो विन्दते वसु न सरेधन्तं रयिर्नशत

सुशक्तिरिन मघवन तुभ्यं मावते देष्णं यत पार्ये दिवि

अभि तवा शूर नोनुमो.अदुग्धा इव धेनवः

ईशानमस्य जगतः सवर्द्र्शमीशानमिन्द्र तस्थुषः

न तवावानन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते

अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे

अभी षतस्तदा भरेन्द्र जयायः कनीयसः

पुरूवसुर्हि मघवन सनादसि भरे-भरे च हव्यः

परा णुदस्व मघवन्नमित्रान सुवेदा नो वसू कर्धि

अस्माकं बोध्यविता महाधने भवा वर्धः सखीनाम

इन्द्र करतुं न आ भर पिता पुत्रेभ्यो यथा

शिक्षा णोस्मिन पुरुहूत यामनि जीवा जयोतिरशीमहि

मा नो अज्ञाता वर्जना दुराध्यो माशिवासो अव करमुः

तवया वयं परवतः शश्वतीरपो.अति शूर तरामसि


mo ṣu tvā vāghataścanāre asman ni rīraman

ārāttāccit sadhamādaṃ na ā ghahīha vā sannupa śrudhi

ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate

indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhu


rāyaskāmo vajrahastaṃ sudakṣiṇaṃ putro na pitaraṃ huve

ima indrāya sunvire somāso dadhyāśiraḥ

tānā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā

ravacchrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad ghiraḥ

sadyaścid yaḥ sahasrāṇi śatā dadan nakirditsantamā minat

sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ

yaste ghabhīrā savanāni vṛtrahan sunotyā ca dhāvati

bhavā varūthaṃ maghavan maghonāṃ yat samajāsi śardhataḥ

vi tvāhatasya vedanaṃ bhajemahyā dūṇāśo bharā ghayam

sunotā somapāvne somamindrāya vajriṇe

pacatā paktīravase kṛṇudhvamit pṛṇannit pṛṇate maya


mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje

taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave

nakiḥ sudāso rathaṃ paryāsa na rīramat

indro yasyāvitā yasya maruto ghamat sa ghomati vraje

ghamad vājaṃ vājayannindra martyo yasya tvamavitā bhuvaḥ

asmākaṃ bodhyavitā rathānāmasmākaṃ śūra nṛṇām

udin nyasya ricyate.aṃśo dhanaṃ na jighyuṣaḥ

ya indroharivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini

mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā

pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat

kastamindra tvāvasumā martyo dadharṣati

śraddhā it temaghavan pārye divi vājī vājaṃ siṣāsati

maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu

tavapraṇītī haryaśva sūribhirviśvā tarema duritā

tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam

satrā viśvasya paramasya rājasi nakiṣ ṭvā ghoṣu vṛṇvate

tvaṃ viśvasya dhanadā asi śruto ya īṃ bhavantyājayaḥ

tavāyaṃ viśvaḥ puruhūta pārthivo.avasyurnāma bhikṣate

yadindra yāvatastvametāvadahamīśīya

stotāramid didhiṣeya radāvaso na pāpatvāya rāsīya

śikṣeyamin mahayate dive-dive rāya ā kuhacidvide

nahi tvadanyan maghavan na āpyaṃ vasyo asti pitā cana

taraṇirit siṣāsati vājaṃ purandhyā yujā

ā
va indrampuruhūtaṃ name ghirā nemiṃ taṣṭeva sudrvam

na duṣṭutī martyo vindate vasu na sredhantaṃ rayirnaśat

suśaktirin maghavan tubhyaṃ māvate deṣṇaṃ yat pārye divi

abhi tvā śūra nonumo.adughdhā iva dhenava

īś
namasya jaghataḥ svardṛśamīśānamindra tasthuṣa


na tvāvānanyo divyo na pārthivo na jāto na janiṣyate

aśvāyanto maghavannindra vājino ghavyantastvā havāmahe

abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ

purūvasurhi maghavan sanādasi bhare-bhare ca havya


parā ṇudasva maghavannamitrān suvedā no vasū kṛdhi

asmākaṃ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām

indra kratuṃ na ā bhara pitā putrebhyo yathā

ikṣā ṇoasmin puruhūta yāmani jīvā jyotiraśīmahi

mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ

tvayā vayaṃ pravataḥ śaśvatīrapo.ati śūra tarāmasi
www psappha| where is mytilene
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 32