Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 34

Rig Veda Book 7. Hymn 34

Rig Veda Book 7 Hymn 34

पर शुक्रैतु देवी मनीषा अस्मत सुतष्टो रथो न वाजी

विदुः पर्थिव्या दिवो जनित्रं शर्ण्वन्त्यापो अध कषरन्तीः

आपश्चिदस्मै पिन्वन्त पर्थ्वीर्व्र्त्रेषु शूरा मंसन्त उग्राः

आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः

अभि पर सथाताहेव यज्ञं यातेव पत्मन तमना हिनोत

तमना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम

उदस्य शुष्माद भानुर्नार्त बिभर्ति भारं पर्थिवी नभूम

हवयामि देवानयातुरग्ने साधन्न्र्तेन धियं दधामि

अभि वो देवीं धियं दधिध्वं पर वो देवत्रा वाचं कर्णुध्वम

आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः

राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै कषत्रं विश्वायु

अविष्टो अस्मान विश्वासु विक्ष्वद्युं कर्णोत शंसं निनित्सोः

वयेतु दिद्युद दविषामशेवा युयोत विष्वग रपस्तनूनाम

अवीन नो अग्निर्हव्यान नमोभिः परेष्ठो अस्मा अधायि सतोमः

सजूर्देवेभिरपां नपातं सखायं कर्ध्वं शिवो नो अस्तु

अब्जामुक्थैरहिं गर्णीषे बुध्ने नदीनां रजस्सु षीदन

मा नो.अहिर्बुध्न्यो रिषे धान मा यज्ञो अस्य सरिधद रतायोः

उत न एषु नर्षु शरवो धुः पर राये यन्तु शर्धन्तो अर्यः

तपन्ति शत्रुं सवर्ण भूमा महासेनासो अमेभिरेषाम

आ यन नः पत्नीर्गमन्त्यछा तवष्टा सुपाणिर्दधातुवीरान

परति न सतोमं तवष्टा जुषेत सयादस्मे अरमतिर्वसूयुः

ता नो रासन रातिषाचो वसून्या रोदसी वरुणानी शर्णोतु

वरूत्रीभिः सुशरणो नो अस्तु तवष्टा सुदत्रो वि दधातु रायः

तन नो रायः पर्वतास्तन न आपस्तद रातिषाच ओषधीरुत दयौः

वनस्पतिभिः पर्थिवी सजोषा उभे रोदसी परि पासतो नः

अनु तदुर्वी रोदसी जिहातामनु दयुक्षो वरुण इन्द्रसखा

अनु विश्वे मरुतो ये सहासो रायः सयाम धरुणं धियध्यै

तन न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त

शर्मन सयाम मरुतामुपस्थे यूयं पात...


pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī

viduḥ pṛthivyā divo janitraṃ śṛvantyāpo adha kṣarantīḥ

paścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṃsanta ughrāḥ

ā
dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhu


abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota

tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram

udasya śuṣmād bhānurnārta bibharti bhāraṃ pṛthivī nabhūma

hvayāmi devānayāturaghne sādhannṛtena dhiyaṃ dadhāmi

abhi vo devīṃ dhiyaṃ dadhidhvaṃ pra vo devatrā vācaṃ kṛṇudhvam

ā
caṣṭa āsāṃ pātho nadīnāṃ varuṇa ughraḥ sahasracakṣāḥ


rājā rāṣṭrānāṃ peśo nadīnāmanuttamasmai kṣatraṃ viśvāyu

aviṣṭo asmān viśvāsu vikṣvadyuṃ kṛṇota śaṃsaṃ ninitso


vyetu didyud dviṣāmaśevā yuyota viṣvagh rapastanūnām

avīn no aghnirhavyān namobhiḥ preṣṭho asmā adhāyi stoma


sajūrdevebhirapāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu

abjāmukthairahiṃ ghṛṇīe budhne nadīnāṃ rajassu ṣīdan

mā no.ahirbudhnyo riṣe dhān mā yajño asya sridhad ṛtāyo


uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto arya


tapanti śatruṃ svarṇa bhūmā mahāsenāso amebhireṣām

ā
yan naḥ patnīrghamantyachā tvaṣṭā supāṇirdadhātuvīrān

prati na stomaṃ tvaṣṭā juṣeta syādasme aramatirvasūyu


tā no rāsan rātiṣāco vasūnyā rodasī varuṇānī śṛotu

varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāya


tan no rāyaḥ parvatāstan na āpastad rātiṣāca oṣadhīruta dyauḥ

vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato na


anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā

anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai

tan na indro varuṇo mitro aghnirāpa oṣadhīrvanino juṣanta

śarman syāma marutāmupasthe yūyaṃ pāta...
malleus maleficarum part 1| malleus maleficarum part 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 34