Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 41

Rig Veda Book 7. Hymn 41

Rig Veda Book 7 Hymn 41

परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना

परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम

परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता

आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह

भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः

भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम

उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम

उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम

भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम

तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय

अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः

घर्तं दुहाना विश्वतः परपीता यूयं पात...


prātaraghniṃ prātarindraṃ havāmahe prātarmitrāvaruṇāprātaraśvinā

prātarbhaghaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somamuta rudraṃ huvema

prātarjitaṃ bhaghamughraṃ huvema vayaṃ putramaditeryo vidhartā

dhraścid yaṃ manyamānasturaścid rājā cid yaṃ bhaghaṃ bhakṣītyāha

bhagha praṇetarbhagha satyarādho bhaghemāṃ dhiyamudavā dadan naḥ

bhagha pra ṇo janaya ghobhiraśvairbhagha pra nṛbhirnṛvantaḥ syāma

utedānīṃ bhaghavantaḥ syāmota prapitva uta madhye ahnām

utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma

bhagha eva bhaghavānastu devāstena vayaṃ bhaghavantaḥ syāma

taṃ tvā bhagha sarva ijjohavīti sa no bhagha puraetā bhaveha

samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya

arvācīnaṃ vasuvidaṃ bhaghaṃ no rathamivāśvā vājina ā vahantu

aśvāvatīrghomatīrna uṣāso vīravatīḥ sadamuchantu bhadrāḥ


ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta...
ura 9 quran| ura 9 quran
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 41