Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 42

Rig Veda Book 7. Hymn 42

Rig Veda Book 7 Hymn 42

पर बरह्माणो अङगिरसो नक्षन्त पर करन्दनुर्नभन्यस्य वेतु

पर धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः

सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च

ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः

समु वो यज्ञं महयन नमोभिः पर होता मन्द्रो रिरिच उपाके

यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं वव्र्त्याः

यदा वीरस्य रेवतो दुरोणे सयोनशीरतिथिराचिकेतत

सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै

इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कर्धी नः

आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह

एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य सतौत

इषं रयिं पप्रथद वाजमस्मे यूयं पात...


pra brahmāṇo aṅghiraso nakṣanta pra krandanurnabhanyasya vetu

pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśa


sughaste aghne sanavitto adhvā yukṣvā sute harito rohitaśca

ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisatta


samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke

yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ


yadā vīrasya revato duroṇe syonaśīratithirāciketat

suprīto aghniḥ sudhito dama ā sa viśe dāti vāryamiyatyai

imaṃ no aghne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī na

ā
naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha

evāghniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut

iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta...
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 42