Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 49

Rig Veda Book 7. Hymn 49

Rig Veda Book 7 Hymn 49

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः

इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु

या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः

समुद्रार्था याः शुचयः पावकास्ता आपो...

यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम

मधुश्चुतः शुचयो याः पावकास्ता आपो...

यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति

वैश्वानरो यास्वग्निः परविष्टस्ता आपो...


samudrajyeṣṭhāḥ salilasya madhyāt punānā yantyaniviśamānāḥ


indro yā vajrī vṛṣabho rarāda tā āpo devīrihamāmavantu

yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ


samudrārthā yāḥ śucayaḥ pāvakāstā āpo...


yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām

madhuścutaḥ śucayo yāḥ pāvakāstā āpo...


yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti

vaiśvānaro yāsvaghniḥ praviṣṭastā āpo...
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 49