Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 50

Rig Veda Book 7. Hymn 50

Rig Veda Book 7 Hymn 50

आ मां मित्रावरुणेह रक्षतं कुलाययद विश्वयन मा न आ गन

अजकावं दुर्द्र्शीकं तिरो दधे मा मां पद्येन रपसा विदत तसरुः

यद विजामन परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत

अग्निष टच्छोचन्नप बाधतामितो मा माम्पद्येन...

यच्छल्मलौ भवति यन नदीषु यदोषधीभ्यः परि जायते विषम

विश्वे देवा निरितस्तत सुवन्तु मा मां पद्येन...

याः परवतो निवत उद्वत उदन्वतीरनुदकाश्च याः

ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु

ā
māṃ mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā ghan

ajakāvaṃ durdṛśīkaṃ tiro dadhe mā māṃ padyena rapasā vidat tsaru


yad vijāman paruṣi vandanaṃ bhuvadaṣṭhīvantau pari kulphau ca dehat

aghniṣ ṭacchocannapa bādhatāmito mā māmpadyena...


yacchalmalau bhavati yan nadīṣu yadoṣadhībhyaḥ pari jāyate viṣam

viśve devā niritastat suvantu mā māṃ padyena...


yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ


tā asmabhyaṃ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu
a modern utopia| utopia chapter summarie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 50