Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 58

Rig Veda Book 7. Hymn 58

Rig Veda Book 7 Hymn 58

पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान

उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात

जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः

पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क

बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः

गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत

युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री

युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम

ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः

यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम

परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त

आराच्चिद दवेषो वर्षणो युयोत यूयं पात...


pra sākamukṣe arcatā ghaṇāya yo daivyasya dhāmnastuviṣmān

uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirteravaṃśāt

janūścid vo marutastveṣyeṇa bhīmāsastuvimanyavo.ayāsaḥ

pra ye mahobhirojasota santi viśvo vo yāman bhayate svardṛk

bṛhad vayo maghavadbhyo dadhāta jujoṣannin marutaḥ suṣṭutiṃ naḥ

ghato nādhvā vi tirāti jantuṃ pra ṇa spārhābhirūtibhistireta

yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī

yuṣmotaḥ samrāḷ uta hanti vṛtraṃ pra tad vo astu dhūtayo deṣṇam

tānā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punarnaḥ

yat sasvartā jihīḷire yadāvirava tadena īmahe turāṇām

prā sā vāci suṣṭutirmaghonāmidaṃ sūktaṃ maruto juṣanta

ārāccid dveṣo vṛṣaṇo yuyota yūyaṃ pāta...
deuteronomy chapter 19| deuteronomy chapter 19
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 58