Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 6

Rig Veda Book 7. Hymn 6

Rig Veda Book 7 Hymn 6

पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य

इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि

कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः

पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि

नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान

पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून

यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः

तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून

यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार

स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः

यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः

वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम

आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य

आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः


pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭnāmanumādyasya

indrasyeva pra tavasas kṛtāni vande dāruṃ vandamānovivakmi

kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ

purandarasya ghīrbhirā vivāse.aghnervratāni pūrvyā mahāni

nyakratūn ghrathino mṛdhravācaḥ paṇīnraśraddhānavṛdhānayajñān

pra-pra tān dasyūnraghnirvivāya pūrvaścakārāparānayajyūn

yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ

tamīśānaṃ vasvo aghniṃ ghṛṇīe.anānataṃ damayantaṃ pṛtanyūn

yo dehyo anamayad vadhasnairyo aryapatnīruṣasaścakāra

sa nirudhyā nahuṣo yajvo aghnirviśaścakre balihṛtaḥ sahobhi


yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ


vaiśvānaro varamā rodasyorāghniḥ sasāda pitrorupastham

ā
devo dade budhnyā vasūni vaiśvānara uditā sūryasya

ā samudrādavarādā parasmādāghnirdade diva ā pṛthivyāḥ
modern jewish literature| glossary of jewish term
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 6