Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 63

Rig Veda Book 7. Hymn 63

Rig Veda Book 7 Hymn 63

उद वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम

चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक तमांसि

उद वेति परसवीता जनानां महान केतुरर्णवः सूर्यस्य

समानं चक्रं पर्याविव्र्त्सन यदेतशो वहति धूर्षु युक्तः

विभ्राजमान उषसामुपस्थाद रेभैरुदेत्यनुमद्यमानः

एष मे देवः सविता चछन्द यः समानं न परमिनातिधाम

दिवो रुक्म उरुचक्षा उदेति दूरेर्थस्तरणिर्भ्राजमानः

नूनं जनाः सूर्येण परसूता अयन्नर्थानि कर्णवन्नपांसि

यत्रा चक्रुरम्र्ता गातुमस्मै शयेनो न दीयन्नन्वेति पाथः

परति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः

नू मित्रो वरुणो अर्यमा...


ud veti subhagho viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām

cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyak tamāṃsi

ud veti prasavītā janānāṃ mahān keturarṇavaḥ sūryasya

samānaṃ cakraṃ paryāvivṛtsan yadetaśo vahati dhūrṣu yukta


vibhrājamāna uṣasāmupasthād rebhairudetyanumadyamānaḥ

eṣa me devaḥ savitā cachanda yaḥ samānaṃ na praminātidhāma

divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ

nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi

yatrā cakruramṛtā ghātumasmai śyeno na dīyannanveti pāthaḥ

prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyai


nū mitro varuṇo aryamā...
mahabharata vana parva| hanti parva of mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 63