Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 75

Rig Veda Book 7. Hymn 75

Rig Veda Book 7 Hymn 75

वयुषा आवो दिविजा रतेनाविष्क्र्ण्वाना महिमानमागात

अप दरुहस्तम आवरजुष्टमङगिरस्तमा पथ्या अजीगः

महे नो अद्य सुविताय बोध्युषो महे सौभगाय पर यन्धि

चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि शरवस्युम

एते तये भानवो दर्शतायाश्चित्रा उषसो अम्र्तास आगुः

जनयन्तो दैव्यानि वरतान्याप्र्णन्तो अन्तरिक्षा वयस्थुः

एषा सया युजाना पराकात पञ्च कषितीः परि सद्यो जिगाति

अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्यपत्नी

वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम

रषिष्टुता जरयन्ती मघोन्युषा उछति वह्निभिर्ग्र्णाना

परति दयुतानामरुषासो अश्वाश्चित्रा अद्र्श्रन्नुषसं वहन्तः

याति शुभ्रा विश्वपिशा रथेन दधाति रत्नंविधते जनाय

सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः

रुजद दर्ळ्हानि दददुस्रियाणां परति गाव उषसं वावशन्त

नू नो गोमद वीरवद धेहि रत्नमुषो अश्वावद पुरुभोजो अस्मे

मा नो बर्हिः पुरुषता निदे कर्यूयं पात...


vyuṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānamāghāt

apa druhastama āvarajuṣṭamaṅghirastamā pathyā ajīgha


mahe no adya suvitāya bodhyuṣo mahe saubhaghāya pra yandhi

citraṃ rayiṃ yaśasaṃ dhehyasme devi marteṣu mānuṣi śravasyum

ete tye bhānavo darśatāyāścitrā uṣaso amṛtāsa āghuḥ

janayanto daivyāni vratānyāpṛṇanto antarikṣā vyasthu


eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jighāti

abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasyapatnī

vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām

iṣṭutā jarayantī maghonyuṣā uchati vahnibhirghṛṇānā

prati dyutānāmaruṣāso aśvāścitrā adṛśrannuṣasaṃ vahantaḥ

yāti śubhrā viśvapiśā rathena dadhāti ratnaṃvidhate janāya

satyā satyebhirmahatī mahadbhirdevī devebhiryajatā yajatraiḥ

rujad dṛḷhāni dadadusriyāṇāṃ prati ghāva uṣasaṃ vāvaśanta

nū no ghomad vīravad dhehi ratnamuṣo aśvāvad purubhojo asme

mā no barhiḥ puruṣatā nide karyūyaṃ pāta...
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 75