Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 8

Rig Veda Book 7. Hymn 8

Rig Veda Book 7 Hymn 8

इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन

नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि

अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः

वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे

कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः

कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः

पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः

अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच

असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः

सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात

इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः

शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा

नू तवामग्न ईमहे...


indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena

naro havyebhirīḷate sabādha āghniraghra uṣasāmaśoci

ayamu ṣya sumahānavedi hotā mandro manuṣo yajvo aghniḥ

vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe

kayā no aghne vi vasaḥ suvṛktiṃ kāmu svadhāṃ ṛavaḥ śasyamānaḥ

kadā bhavema patayah sudatra rāyo vantāro duṣṭarasya sādho


pra-prāyamaghnirbharatasya śṛṇve vi yat sūryo na rocatebṛhad bhāḥ


abhi yaḥ pūruṃ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca

asannit tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ

stutaścidaghne śṛṇviṣe ghṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta

idaṃ vacaḥ śatasāḥ saṃsahasramudaghnaye janiṣīṣa dvibarhāḥ

aṃ yat stotṛbhya āpaye bhavāti dyumadamīvacātanaṃ rakṣohā

nū tvāmaghna īmahe...
faerie queene book 1 canto 12| faerie queene book 1 canto 12
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 8