Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 87

Rig Veda Book 7. Hymn 87

Rig Veda Book 7 Hymn 87

रदत पथो वरुणः सूर्याय परार्णांसि समुद्रिया नदीनाम

सर्गो न सर्ष्टो अर्वतीरतायञ्चकार महीरवनीरहभ्यः

आत्मा ते वातो रज आ नवीनोत पशुर्न भूर्णिर्यवसे ससवान

अन्तर्मही बर्हती रोदसीमे विश्वा ते धाम वरुण परियाणि

परि सपशो वरुणस्य समदिष्टा उभे पश्यन्ति रोदसी सुमेके

रतावानः कवयो यज्ञधीराः परचेतसो य इषयन्त मन्म

उवाच मे वरुणो मेधिराय तरिः सप्त नामाघ्न्या बिभर्ति

विद्वान पदस्य गुह्या न वोचद युगाय विप्र उपराय शिक्षन

तिस्रो दयावो निहिता अन्तरस्मिन तिस्रो भूमीरुपराः षड्विधानाः

गर्त्सो राजा वरुणश्चक्र एतं दिवि परेङखंहिरण्ययं शुभे कम

अव सिन्धुं वरुणो दयौरिव सथाद दरप्सो न शवेतो मर्गस्तुविष्मान

गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा

यो मर्ळयाति चक्रुषे चिदागो वयं सयाम वरुणे अनागाः

अनु वरतान्यदितेरधन्तो यूयं पात...


radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām

sargho na sṛṣṭo arvatīrtāyañcakāra mahīravanīrahabhya

tmā te vāto raja ā navīnot paśurna bhūrṇiryavase sasavān

antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi

pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke

ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma

uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti

vidvān padasya ghuhyā na vocad yughāya vipra uparāya śikṣan

tisro dyāvo nihitā antarasmin tisro bhūmīruparāḥ ṣaḍvidhānāḥ


ghṛtso rājā varuṇaścakra etaṃ divi preṅkhaṃhiraṇyayaṃ śubhe kam

ava sindhuṃ varuṇo dyauriva sthād drapso na śveto mṛghastuviṣmān

ghambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā

yo mṛḷayāti cakruṣe cidāgho vayaṃ syāma varuṇe anāghāḥ


anu vratānyaditerdhanto yūyaṃ pāta...
herodotus history book 7| herodotus history book 7
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 87