Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 94

Rig Veda Book 7. Hymn 94

Rig Veda Book 7 Hymn 94

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः

अभ्राद वर्ष्टिरिवाजनि

शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः

ईशानापिप्यतं धियः

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये

मा नो रीरधतं निदे

इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे

धिया धेना अवस्यवः

ता हि शश्वन्त ईळत इत्था विप्रास ऊतये

सबाधो वाजसातये

ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे

मेधसाता सनिष्यवः

इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा

मा नो दुःशंस ईशत

मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य

इन्द्राग्नीशर्म यछतम

गोमद धिरण्यवद वसु यद वामश्वावदीमहे

इन्द्राग्नीतद वनेमहि

यत सोम आ सुते नर इन्द्राग्नी अजोहवुः

सप्तीवन्ता सपर्यवः

उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा

आङगूषैराविवासतः

ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम

आभोगं हन्मना हतमुदधिं हन्मना हतम


iyaṃ vāmasya manmana indrāghnī pūrvyastutiḥ

abhrād vṛṣṭirivājani

śṛ
utaṃ jariturhavamindrāghnī vanataṃ ghira

īś
nāpipyataṃ dhiya


mā pāpatvāya no narendrāghnī mābhiśastaye

mā no rīradhataṃ nide

indre aghnā namo bṛhat suvṛktimerayāmahe

dhiyā dhenā avasyava


tā hi śaśvanta īḷata itthā viprāsa ūtaye

sabādho vājasātaye

tā vāṃ ghīrbhirvipanyavaḥ prayasvanto havāmahe

medhasātā saniṣyava


indrāghnī avasā ghatamasmabhyaṃ carṣaṇīsahā

mā no duḥśaṃsa īśata

mā kasya no araruṣo dhūrtiḥ praṇaṃ martyasya

indrāghnīśarma yachatam

ghomad dhiraṇyavad vasu yad vāmaśvāvadīmahe

indrāghnītad vanemahi

yat soma ā sute nara indrāghnī ajohavuḥ

saptīvantā saparyava


ukthebhirvṛtrahantamā yā mandānā cidā ghirā

ā
ghūṣairāvivāsata


tāvid duḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam

ābhoghaṃ hanmanā hatamudadhiṃ hanmanā hatam
chapter part d| chapter part d
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 94