Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 96

Rig Veda Book 7. Hymn 96

Rig Veda Book 7 Hymn 96

बर्हदु गायिषे वचो.असुर्या नदीनाम

सरस्वतीमिन महयासुव्र्क्तिभिः सतोमैर्वसिष्ठ रोदसी

उभे यत ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः

सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम

भद्रमिद भद्रा कर्णवत सरस्वत्यकवारी चेतति वाजिनीवती

गर्णाना जमदग्निवत सतुवाना च वसिष्ठवत

जनीयन्तो नवग्रवः पुत्रीयन्तः सुदानवः

सरस्वन्तं हवामहे

ये ते सरस्व ऊर्मयो मधुमन्तो घर्तश्चुतः

तेभिर्नो.अविता भव

पीपिवांसं सरस्वत सतनं यो विश्वदर्षतः

भक्षीमहि परजामिषम


bṛhadu ghāyiṣe vaco.asuryā nadīnām

sarasvatīmin mahayāsuvṛktibhiḥ stomairvasiṣṭha rodasī

ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ

sā no bodhyavitrī marutsakhā coda rādho maghonām

bhadramid bhadrā kṛṇavat sarasvatyakavārī cetati vājinīvatī

ghṛṇānā jamadaghnivat stuvānā ca vasiṣṭhavat

janīyanto nvaghravaḥ putrīyantaḥ sudānavaḥ

sarasvantaṃ havāmahe

ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ

tebhirno.avitā bhava

pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarṣataḥ

bhakṣīmahi prajāmiṣam
urban rivals page| neo confucianism
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 96