Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 98

Rig Veda Book 7. Hymn 98

Rig Veda Book 7 Hymn 98

अध्वर्यवो ऽरुणं दुग्धम अंशुं जुहोतन वर्षभाय कषितीनाम

गौराद वेदीयां अवपानम इन्द्रो विश्वाहेद याति सुतसोमम इछन

यद दधिषे परदिवि चार्व अन्नं दिवे-दिवे पीतिम इद अस्य वक्षि

उत हर्दोत मनसा जुषाण उशन्न इन्द्र परस्थितान पाहि सोमान

जज्ञानः सोमं सहसे पपाथ पर ते माता महिमानम उवाच

एन्द्र पप्राथोर्व अन्तरिक्षं युधा देवेभ्यो वरिवश चकर्थ

यद योधया महतो मन्यमानान साक्षाम तान बाहुभिः शाशदानान

यद वा नर्भिर वर्त इन्द्राभियुध्यास तं तवयाजिं सौश्रवसं जयेम

परेन्द्रस्य वोचम परथमा कर्तानि पर नूतना मघवा या चकार

यदेद अदेवीर असहिष्ट माया अथाभवत केवलः सोमो अस्य

तवेदं विश्वम अभितः पशव्यं यत पश्यसि चक्षसा सूर्यस्य

गवाम असि गोपतिर एक इन्द्र भक्षीमहि ते परयतस्य वस्वः

बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य

धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः


adhvaryavo 'ruṇaṃ dughdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām

ghaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan

yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi

uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān

jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca

endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha

yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān

yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema

prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra

yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya

tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya

ghavām asi ghopatir eka indra bhakṣīmahi te prayatasya vasva


bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya

dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ
lemuria inn| la lemuria
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 98