Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 10

Rig Veda Book 8. Hymn 10

Rig Veda Book 8 Hymn 10

यत सथो दीर्घप्रसद्मनि यद वादो रोचने दिवः

यद वा समुद्रे अध्याक्र्ते गर्हे.अत आ यातमश्विना

यद वा यज्ञं मनवे सम्मिमिक्षथुरेवेत काण्वस्य बोधतम

बर्हस्पतिं विश्वान देवानहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा

तया नवश्विना हुवे सुदंससा गर्भे कर्ता

ययोरस्ति परणः सख्यं देवेष्वध्याप्यम

ययोरधि पर यज्ञा असूरे सन्ति सूरयः

ता यज्ञस्याध्वरस्य परचेतसा सवधाभिर्या पिबतः सोम्यं मधु

यदद्याश्विनावपाग यत पराक सथो वाजिनीवसू

यद दरुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम

यदन्तरिक्षे पतथः पुरुभुजा यद वेमे रोदसी अनु

यद्वा सवधाभिरधितिष्ठथो रथमत आ यातमश्विना


yat stho dīrghaprasadmani yad vādo rocane divaḥ

yad vā samudre adhyākṛte ghṛhe.ata ā yātamaśvinā

yad vā yajñaṃ manave sammimikṣathurevet kāṇvasya bodhatam

bṛhaspatiṃ viśvān devānahaṃ huva indrāviṣṇū aśvināvāśuheṣasā

tyā nvaśvinā huve sudaṃsasā ghṛbhe kṛtā

yayorasti praṇaḥ sakhyaṃ deveṣvadhyāpyam

yayoradhi pra yajñā asūre santi sūrayaḥ

tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu

yadadyāśvināvapāgh yat prāk stho vājinīvasū

yad druhyavyanavi turvaśe yadau huve vāmatha mā ghatam

yadantarikṣe patathaḥ purubhujā yad veme rodasī anu

yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 10