Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 101

Rig Veda Book 8. Hymn 101

Rig Veda Book 8 Hymn 101

रधगित्था स मर्त्यः शशमे देवतातये

यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये

वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा

ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः

पर यो वां मित्रावरुणाजिरो दूतो अद्रवत

अयःशीर्षा मदेरघुः

न यः सम्प्र्छे न पुनर्हवीतवे नसंवादाय रमते

तस्मान नो अद्य सम्र्तेरुरुष्यतं बाहुभ्यां न उरुष्यतम

पर मित्राय परार्यम्णे सचथ्यं रतावसो

वरूथ्यं वरुणे छन्द्यं वच सतोत्रं राजसु गायत

ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम

तेधामान्यम्र्ता मर्त्यानामदब्धा अभि चक्षते

आ मे वचांस्युद्यता दयुमत्तमानि कर्त्वा

उभा यातं नासत्या सजोषसा परति हव्यानि वीतये

रातिं यद वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू

पराचीं होत्रां परतिरन्तावितं नरा गर्णाना जमदग्निना

आ नो यज्ञं दिविस्प्र्शं वायो याहि सुमन्मभिः

अन्तः पवित्र उपरि शरीणानो.अयं शुक्रो अयामि ते

वेत्यध्वर्युः पथिभी रजिष्ठैः परति हव्यानि वीतये

अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम

बण महानसि सूर्य बळ आदित्य महानसि

महस्ते सतो महिमा पनस्यते.अद्धा देव महानसि

बट सुर्य शरवसा महानसि सत्रा देव महानसि

मह्नादेवानामसुर्यः पुरोहितो विभु जयोतिरदाभ्यम

इयं या नीच्यर्किणी रूपा रोहिण्या कर्ता

चित्रेव परत्यदर्श्यायत्यन्तर्दशसु बाहुषु

परजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे

बर्हद ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश

माता रुद्राणां दुहिता वसूनां सवसादित्यानामम्र्तस्य नाभिः

पर नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट

वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम

देवीं देवेभ्यः पर्येयुषीं गामा माव्र्क्त मर्त्यो दभ्रचेताः

dhaghitthā sa martyaḥ śaśame devatātaye

yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye

varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā

tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhi


pra yo vāṃ mitrāvaruṇājiro dūto adravat

ayaḥśīrṣā maderaghu


na yaḥ sampṛche na punarhavītave nasaṃvādāya ramate

tasmān no adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam

pra mitrāya prāryamṇe sacathyaṃ ṛtāvaso

varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu ghāyata

te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām

tedhāmānyamṛtā martyānāmadabdhā abhi cakṣate

ā
me vacāṃsyudyatā dyumattamāni kartvā

ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye

rātiṃ yad vāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū

prācīṃ hotrāṃ pratirantāvitaṃ narā ghṛṇānā jamadaghninā

ā
no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ

antaḥ pavitra upari śrīṇāno.ayaṃ śukro ayāmi te

vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye

adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ ghavāśiram

baṇ mahānasi sūrya baḷ āditya mahānasi

mahaste sato mahimā panasyate.addhā deva mahānasi

baṭ surya śravasā mahānasi satrā deva mahānasi

mahnādevānāmasuryaḥ purohito vibhu jyotiradābhyam

iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā

citreva pratyadarśyāyatyantardaśasu bāhuṣu

prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre

bṛhad dha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa

mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ

pra nu vocaṃ cikituṣe janāya mā ghāmanāghāmaditiṃ vadhiṣṭa

vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām

devīṃ devebhyaḥ paryeyuṣīṃ ghāmā māvṛkta martyo dabhracetāḥ
path of the druid mod| the druid path
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 101