Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 102

Rig Veda Book 8. Hymn 102

Rig Veda Book 8 Hymn 102

तवमग्ने बर्हद वयो दधासि देव दाशुषे

कविर्ग्र्हपतिर्युवा

स न ईळानया सह देवानग्ने दुवस्युवा

चिकिद विभानवा वह

तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य

अभि षमोवाजसातये

और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे

अग्निं समुद्रवाससम

हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः

अग्निं समुद्रवाससम

आ सवं सवितुर्यथा भगस्येव भुजिं हुवे

अग्निं समुद्रवाससम

अग्निं वो वर्धन्तमध्वराणां पुरूतमम

अछा नप्त्रे सहस्वते

अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या

अस्य करत्वा यशस्वतः

अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते

आ वाजैरुप नो गमत

विश्वेषामिह सतुहि होतॄणां यशस्तमम

अग्निं यज्ञेषुपूर्व्यम

शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा

दीदाय दीर्घश्रुत्तमः

तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम

मित्रंन यातयज्जनम

उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः

वायोरनीकेस्थिरन

यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम

पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः

भद्रासूर्य इवोपद्र्क

अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा

आ देवान वक्षि यक्षि च

तं तवाजनन्त मातरः कविं देवासो अङगिरः

हव्यवाहममर्त्यम

परचेतसं तवा कवे.अग्ने दूतं वरेण्यम

हव्यवाहं नि षेदिरे

नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति

अथैताद्र्ग भरामि ते

यदग्ने कानि कानि चिदा ते दारूणि दध्मसि

ता जुषस्व यविष्ठ्य

यदत्त्युपजिह्विका यद वम्रो अतिसर्पति

सर्वं तदस्तु ते घर्तम

अग्निमिन्धानो मनसा धियं सचेत मर्त्यः

अग्निमीधे विवस्वभिः


tvamaghne bṛhad vayo dadhāsi deva dāśuṣe

kavirghṛhapatiryuvā

sa na īḷānayā saha devānaghne duvasyuvā

cikid vibhānavā vaha

tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya

abhi ṣmovājasātaye

aurvabhṛghuvacchucimapnavānavadā huve

aghniṃ samudravāsasam

huve vātasvanaṃ kaviṃ parjanyakrandyaṃ sahaḥ

aghniṃ samudravāsasam

ā
savaṃ savituryathā bhaghasyeva bhujiṃ huve

aghniṃ samudravāsasam

aghniṃ vo vṛdhantamadhvarāṇāṃ purūtamam

achā naptre sahasvate

ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā

asya kratvā yaśasvata


ayaṃ viśvā abhi śriyo.aghnirdeveṣu patyate

ā vājairupa no ghamat

viśveṣāmiha stuhi hotṝṇāṃ yaśastamam

aghniṃ yajñeṣupūrvyam

ś
raṃ pāvakaśociṣaṃ jyeṣṭho yo dameṣvā

dīdāya dīrghaśruttama


tamarvantaṃ na sānasiṃ ghṛṇīhi vipra śuṣmiṇam

mitraṃna yātayajjanam

upa tvā jāmayo ghiro dediśatīrhaviṣkṛtaḥ

vāyoranīkeasthiran

yasya tridhātvavṛtaṃ barhistasthāvasandinam

padaṃ devasya mīḷhuṣo.anādhṛṣṭbhirūtibhiḥ

bhadrāsūrya ivopadṛk

aghne ghṛtasya dhītibhistepāno deva śociṣā

ā
devān vakṣi yakṣi ca

taṃ tvājananta mātaraḥ kaviṃ devāso aṅghiraḥ

havyavāhamamartyam

pracetasaṃ tvā kave.aghne dūtaṃ vareṇyam

havyavāhaṃ ni ṣedire

nahi me astyaghnyā na svadhitirvananvati

athaitādṛgh bharāmi te

yadaghne kāni kāni cidā te dārūṇi dadhmasi

tā juṣasva yaviṣṭhya

yadattyupajihvikā yad vamro atisarpati

sarvaṃ tadastu te ghṛtam

aghnimindhāno manasā dhiyaṃ saceta martyaḥ

aghnimīdhe vivasvabhiḥ
eptuagint isaiah 7 14| eptuagint isaiah 7 14
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 102