Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 13

Rig Veda Book 8. Hymn 13

Rig Veda Book 8 Hymn 13

इन्द्रः सुतेषु सोमेषु करतुं पुनीत उक्थ्यम

विदे वर्धस्यदक्षसो महान हि षः

स परथमे वयोमनि देवानां सदने वर्धः

सुपारः सुश्रवस्तमः समप्सुजित

तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम

भवा नःसुम्ने अन्तमः सखा वर्धे

इयं त इन्द्र गिर्वणो रातिः कषरति सुन्वतः

मन्दानो अस्य बर्हिषो वि राजसि

नूनं तदिन्द्र दद्धि नो यत तवा सुन्वन्त ईमहे

रयिं नश्चित्रमा भरा सवर्विदम

सतोता यत ते विचर्षणिरतिप्रशर्धयद गिरः

वया इवानु रोहते जुषन्त यत

परत्नवज्जनया गिरः शर्णुधी जरितुर्हवम

मदे-मदे ववक्षिथा सुक्र्त्वने

करीळन्त्यस्य सून्र्ता आपो न परवता यतीः

अया धिया य उच्यते पतिर्दिवः

उतो पतिर्य उच्यते कर्ष्टीनामेक इद वशी

नमोव्र्धैरवस्युभिः सुते रण

सतुहि शरुतं विपश्चितं हरी यस्य परसक्षिणा

गन्तारा दाशुषो गर्हं नमस्विनः

तूतुजानो महेमते.अश्वेभिः परुषितप्सुभिः

आ याहि यज्ञमाशुभिः शमिद धि ते

इन्द्र शविष्ठ सत्पते रयिं गर्णत्सु धारय

शरवः सूरिभ्यो अम्र्तं वसुत्वनम

हवे तवा सूर उदिते हवे मध्यन्दिने दिवः

जुषाण इन्द्र सप्तिभिर्न आ गहि

आ तू गहि पर तु दरव मत्स्वा सुतस्य गोमतः

तन्तुं तनुष्व पूर्व्यं यथा विदे

यच्छक्रासि परावति यदर्वावति वर्त्रहन

यद वा समुद्रे अन्धसो.अवितेदसि

इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः

इन्द्रे हविष्मतीर्विशो अराणिषुः

तमिद विप्रा अवस्यवः परवत्वतीभिरूतिभिः

इन्द्रं कषोणीरवर्धयन वया इव

तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत

तमिद वर्धन्तुनो गिरः सदाव्र्धम

सतोता यत ते अनुव्रत उक्थान्य रतुथा दधे

शुचिः पावक उच्यते सो अद्भुतः

तदिद रुद्रस्य चेतति यह्वं परत्नेषु धामसु

मनो यत्रावि तद दधुर्विचेतसः

यदि मे सख्यमावर इमस्य पाह्यन्धसः

येन विश्वा अति दविषो अतारिम

कदा त इन्द्र गिर्वण सतोता भवाति शन्तमः

कदा नो गव्ये अश्व्ये वसौ दधः

उत ते सुष्टुता हरी वर्षणा वहतो रथम

अजुर्यस्य मदिन्तमं यमीमहे

तमीमहे पुरुष्टुतं यह्वं परत्नाभिरूतिभिः

नि बर्हिषि परिये सददध दविता

वर्धस्वा सु पुरुष्टुत रषिष्टुताभिरूतिभिः

धुक्षस्वपिप्युषीमिषमवा च नः

इन्द्र तवमवितेदसीत्था सतुवतो अद्रिवः

रतादियर्मि ते धियं मनोयुजम

इह तया सधमाद्य युजानः सोमपीतये

हरी इन्द्र परतद्वसू अभि सवर

अभि सवरन्तु ये तव रुद्रासः सक्षत शरियम

उतो मरुत्वतीर्विशो अभि परयः

इमा अस्य परतूर्तयः पदं जुषन्त यद दिवि

नाभा यज्ञस्य सं दधुर्यथा विदे

अयं दीर्घाय चक्षसे पराचि परयत्यध्वरे

मिमीते यज्ञमानुषग विचक्ष्य

वर्षायमिन्द्र ते रथ उतो ते वर्षणा हरी

वर्षा तवंशतक्रतो वर्षा हवः

वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः

वर्षायज्ञो यमिन्वसि वर्षा हवः

वर्षा तवा वर्षणं हुवे वज्रिञ्चित्राभिरुतिभिः

वावन्थ हि परतिष्टुतिं वर्षा हवः


indraḥ suteṣu someṣu kratuṃ punīta ukthyam

vide vṛdhasyadakṣaso mahān hi ṣa


sa prathame vyomani devānāṃ sadane vṛdhaḥ

supāraḥ suśravastamaḥ samapsujit

tamahve vājasātaya indraṃ bharāya śuṣmiṇam

bhavā naḥsumne antamaḥ sakhā vṛdhe

iyaṃ ta indra ghirvaṇo rātiḥ kṣarati sunvataḥ

mandāno asya barhiṣo vi rājasi

nūnaṃ tadindra daddhi no yat tvā sunvanta īmahe

rayiṃ naścitramā bharā svarvidam

stotā yat te vicarṣaṇiratipraśardhayad ghiraḥ

vayā ivānu rohate juṣanta yat

pratnavajjanayā ghiraḥ śṛudhī jariturhavam

made-made vavakṣithā sukṛtvane

krīḷantyasya sūnṛtā āpo na pravatā yatīḥ


ayā dhiyā ya ucyate patirdiva


uto patirya ucyate kṛṣṭnāmeka id vaśī


namovṛdhairavasyubhiḥ sute raṇa

stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā


ghantārā dāśuṣo ghṛhaṃ namasvina


tūtujāno mahemate.aśvebhiḥ pruṣitapsubhi

ā
yāhi yajñamāśubhiḥ śamid dhi te

indra śaviṣṭha satpate rayiṃ ghṛṇatsu dhāraya

śravaḥ sūribhyo amṛtaṃ vasutvanam

have tvā sūra udite have madhyandine divaḥ

juṣāṇa indra saptibhirna ā ghahi

ā
tū ghahi pra tu drava matsvā sutasya ghomataḥ

tantuṃ tanuṣva pūrvyaṃ yathā vide

yacchakrāsi parāvati yadarvāvati vṛtrahan

yad vā samudre andhaso.avitedasi

indraṃ vardhantu no ghira indraṃ sutāsa indavaḥ

indre haviṣmatīrviśo arāṇiṣu


tamid viprā avasyavaḥ pravatvatībhirūtibhiḥ

indraṃ kṣoṇīravardhayan vayā iva

trikadrukeṣu cetanaṃ devāso yajñamatnata

tamid vardhantuno ghiraḥ sadāvṛdham

stotā yat te anuvrata ukthāny ṛtuthā dadhe

śuciḥ pāvaka ucyate so adbhuta


tadid rudrasya cetati yahvaṃ pratneṣu dhāmasu

mano yatrāvi tad dadhurvicetasa


yadi me sakhyamāvara imasya pāhyandhasaḥ

yena viśvā ati dviṣo atārima

kadā ta indra ghirvaṇa stotā bhavāti śantamaḥ

kadā no ghavye aśvye vasau dadha


uta te suṣṭutā harī vṛṣaṇā vahato ratham

ajuryasya madintamaṃ yamīmahe

tamīmahe puruṣṭutaṃ yahvaṃ pratnābhirūtibhiḥ

ni barhiṣi priye sadadadha dvitā

vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ

dhukṣasvapipyuṣīmiṣamavā ca na


indra tvamavitedasītthā stuvato adriva

tādiyarmi te dhiyaṃ manoyujam

iha tyā sadhamādya yujānaḥ somapītaye

harī indra pratadvasū abhi svara

abhi svarantu ye tava rudrāsaḥ sakṣata śriyam

uto marutvatīrviśo abhi praya


imā asya pratūrtayaḥ padaṃ juṣanta yad divi

nābhā yajñasya saṃ dadhuryathā vide

ayaṃ dīrghāya cakṣase prāci prayatyadhvare

mimīte yajñamānuṣagh vicakṣya

vṛṣāyamindra te ratha uto te vṛṣaṇā harī

vṛṣā tvaṃśatakrato vṛṣā hava


vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ

vṛṣāyajño yaminvasi vṛṣā hava


vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirutibhiḥ

vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ
albert mackey ahiman rezon| albert mackey ahiman rezon
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 13