Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 18

Rig Veda Book 8. Hymn 18

Rig Veda Book 8 Hymn 18

इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः

आदित्यानामपूर्व्यं सवीमनि

अनर्वाणो हयेषां पन्था आदित्यानाम

अदब्धाः सन्ति पायवः सुगेव्र्धः

तत सु नः सविता भगो वरुणो मित्रो अर्यमा

शर्म यछन्तु सप्रथो यदीमहे

देवेभिर्देव्यदिते.अरिष्टभर्मन्ना गहि

समत सूरिभिः पुरुप्रिये सुशर्मभिः

ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे

अंहोश्चिदुरुचक्रयो.अनेहसः

अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः

अदितिः पात्वंहसः सदाव्र्धा

उत सया नो दिवा मतिरदितिरूत्या गमत

सा शन्ताति मयस करदप सरिधः

उत तया दैव्या भिषजा शं नः करतो अश्विना

युयुयातामितो रपो अप सरिधः

शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः

शं वातो वात्वरपा अप सरिधः

अपामीवामप सरिधमप सेधत दुर्मतिम

आदित्यासो युयोतना नो अंहसः

युयोता शरुमस्मदानादित्यास उतामतिम

रधग दवेषःक्र्णुत विश्ववेदसः

तत सु नः शर्म यछतादित्या यन मुमोचति

एनस्वन्तं चिदेनसः सुदानवः

यो नः कश्चिद रिरिक्षति रक्षस्त्वेन मर्त्यः

सवैः षेवै रिरिषीष्ट युर्जनः

समित तमघमश्नवद दुःशंसं मर्त्यं रिपुम

यो अस्मत्रा दुर्हणावानुप दवयुः

पाकत्रा सथन देवा हर्त्सु जानीथ मर्त्यम

उप दवयुं चाद्वयुं च वसवः

आ शर्म पर्वतानामोतापां वर्णीमहे

दयावाक्षामारे अस्मद रपस कर्तम

ते नो भद्रेण शर्मणा युष्माकं नावा वसवः

अति विश्वानि दुरिता पिपर्तन

तुचे तनाय तत सु नो दराघीय आयुर्जीवसे

आदित्यासःसुमहसः कर्णोतन

यज्ञो हीळो वो अन्तर आदित्या अस्ति मर्ळत

युष्मे इद वो अपि षमसि सजात्ये

बर्हद वरूथं मरुतां देवं तरातारमश्विना

मित्रमीमहे वरुणं सवस्तये

अनेहो मित्रार्यमन नर्वद वरुण शंस्यम

तरिवरूथं मरुतो यन्त नश्छर्दिः

ये चिद धि मर्त्युबन्धव आदित्या मनवः समसि

पर सू नायुर्जीवसे तिरेतन


idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martya

dityānāmapūrvyaṃ savīmani

anarvāṇo hyeṣāṃ panthā ādityānām

adabdhāḥ santi pāyavaḥ sughevṛdha


tat su naḥ savitā bhagho varuṇo mitro aryamā

arma yachantu sapratho yadīmahe

devebhirdevyadite.ariṣṭabharmannā ghahi

smat sūribhiḥ purupriye suśarmabhi


te hi putrāso aditervidurdveṣāṃsi yotave

aṃhościdurucakrayo.anehasa


aditirno divā paśumaditirnaktamadvayāḥ


aditiḥ pātvaṃhasaḥ sadāvṛdhā

uta syā no divā matiraditirūtyā ghamat

sā śantāti mayas karadapa sridha


uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā

yuyuyātāmito rapo apa sridha

amaghniraghnibhiḥ karacchaṃ nastapatu sūrya

aṃ vāto vātvarapā apa sridha


apāmīvāmapa sridhamapa sedhata durmatim

ādityāso yuyotanā no aṃhasa


yuyotā śarumasmadānādityāsa utāmatim

ṛdhagh dveṣaḥkṛṇuta viśvavedasa


tat su naḥ śarma yachatādityā yan mumocati

enasvantaṃ cidenasaḥ sudānava


yo naḥ kaścid ririkṣati rakṣastvena martyaḥ

svaiḥ ṣaevai ririṣīṣa yurjana


samit tamaghamaśnavad duḥśaṃsaṃ martyaṃ ripum

yo asmatrā durhaṇāvānupa dvayu


pākatrā sthana devā hṛtsu jānītha martyam

upa dvayuṃ cādvayuṃ ca vasava

ā
arma parvatānāmotāpāṃ vṛṇīmahe

dyāvākṣāmāre asmad rapas kṛtam

te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ

ati viśvāni duritā pipartana

tuce tanāya tat su no drāghīya āyurjīvase

ādityāsaḥsumahasaḥ kṛṇotana

yajño hīḷo vo antara ādityā asti mṛḷata

yuṣme id vo api ṣmasi sajātye

bṛhad varūthaṃ marutāṃ devaṃ trātāramaśvinā

mitramīmahe varuṇaṃ svastaye

aneho mitrāryaman nṛvad varuṇa śaṃsyam

trivarūthaṃ maruto yanta naśchardi


ye cid dhi mṛtyubandhava ādityā manavaḥ smasi

pra sū naāyurjīvase tiretana
the l word interview| what is another word for journey
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 18