Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 19

Rig Veda Book 8. Hymn 19

Rig Veda Book 8 Hymn 19

तं गूर्धया सवर्णरं देवासो देवमरतिं दधन्विरे

देवत्रा हव्यमोहिरे

विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम

अस्य मेधस्य सोम्यस्य सोभरे परेमध्वराय पूर्व्यम

यजिष्ठं तवा वव्र्महे देवं देवत्रा होतारममर्त्यम

अस्य यज्ञस्य सुक्रतुम

ऊर्जो नपातं सुभगं सुदीदितिमग्निं शरेष्ठशोचिषम

स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि

यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये

यो नमसा सवध्वरः

तस्येदर्वन्तो रंहयन्त आशवस्तस्य दयुम्नितमं यशः

न तमंहो देवक्र्तं कुतश्चन न मर्त्यक्र्तं नशत

सवग्नयो वो अग्निभिः सयाम सूनो सहस ऊर्जां पते

सुवीरस्त्वमस्मयुः

परशंसमानो अतिथिर्न मित्रियो.अग्नी रथो न वेद्यः

तवे कषेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम

सो अद्धा दाश्वध्वरो.अग्ने मर्तः सुभग स परशंस्यः

स धीभिरस्तु सनिता

यस्य तवमूर्ध्वो अध्वराय तिष्ठसि कषयद्वीरः स साधते

सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कर्तम

यस्याग्निर्वपुर्ग्र्हे सतोमं चनो दधीत विश्ववार्यः

हव्या वा वेविषद विषः

विप्रस्य वा सतुवतः सहसो यहो मक्षूतमस्य रातिषु

अवोदेवमुपरिमर्त्यं कर्धि वसो विविदुषो वचः

यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति

गिरा वाजिरशोचिषम

समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः

विश्वेत स धीभिः सुभगो जनानति दयुम्नैरुद्न इव तारिषत

तदग्ने दयुम्नमा भर यत सासहत सदने कं चिदत्रिणम

मन्युं जनस्य दूढ्यः

येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः

वयं तत ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि

ते घेदग्ने सवाध्यो ये तवा विप्र निदधिरे नर्चक्षसम

विप्रासो देव सुक्रतुम

त इद वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि

तैद वाजेभिर्जिग्युर्महद धनं ये तवे कामं नयेरिरे

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः

भद्रा उत परशस्तयः

भद्रं मनः कर्णुष्व वर्त्रतूर्ये येना समत्सु सासहः

अव सथिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः

ईळे गिरा मनुर्हितं यं देवा दूतमरतिं नयेरिरे

यजिष्ठं हव्यवाहनम

तिग्मजम्भाय तरुणाय राजते परयो गायस्यग्नये

यः पिंशते सून्र्ताभिः सुवीर्यमग्निर्घ्र्तेभिराहुतः

यदी घर्तेभिराहुतो वाशीमग्निर्भरत उच्चाव च

असुर इव निर्णिजम

यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना

विवासते वार्याणि सवध्वरो होता देवो अमर्त्यः

यदग्ने मर्त्यस्त्वं सयामहं मित्रमहो अमर्त्यः

सहसः सूनवाहुत

न तवा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य

न मे सतोतामतीवा न दुर्हितः सयादग्ने न पापया

पितुर्न पुत्रः सुभ्र्तो दुरोण आ देवानेतु पर णो हविः

तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो

सदा देवस्य मर्त्यः

तव करत्वा सनेयं तव रातिभिरग्ने तव परशस्तिभिः

तवामिदाहुः परमतिं वसो ममाग्ने हर्षस्व दातवे

पर सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः

यस्य तवं सख्यमावरः

तव दरप्सो नीलवान वाश रत्विय इन्धानः सिष्णवा ददे

तवं महीनामुषसामसि परियः कषपो वस्तुषु राजसि

तमागन्म सोभरयः सहस्रमुष्कं सवभिष्टिमवसे

सम्राजं तरासदस्यवम

यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव

विपो न दयुम्ना नि युवे जनानां तव कषत्राणि वर्धयन

यमादित्यासो अद्रुहः पारं नयथ मर्त्यम

मघोनां विश्वेषां सुदानवः

यूयं राजानः कं चिच्चर्षणीसहः कषयन्तं मानुषाननु

वयं ते वो वरुण मित्रार्यमन सयामेद रतस्य रथ्यः

अदान मे पौरुकुत्स्यः पञ्चाशतं तरसदस्युर्वधूनाम

मंहिष्ठो अर्यः सत्पतिः

उत मे परयियोर्वयियोः सुवास्त्वा अधि तुग्वनि

तिसॄणांसप्ततीनां शयावः परणेता भुवद वसुर्दियानां पतिः


taṃ ghūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire

devatrā havyamohire

vibhūtarātiṃ vipra citraśociṣamaghnimīḷiṣva yanturam

asya medhasya somyasya sobhare premadhvarāya pūrvyam

yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam

asya yajñasya sukratum

ūrjo napātaṃ subhaghaṃ sudīditimaghniṃ śreṣṭhaśociṣam

sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi

yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye

yo namasā svadhvara


tasyedarvanto raṃhayanta āśavastasya dyumnitamaṃ yaśaḥ

na tamaṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat

svaghnayo vo aghnibhiḥ syāma sūno sahasa ūrjāṃ pate

suvīrastvamasmayu


praśaṃsamāno atithirna mitriyo.aghnī ratho na vedyaḥ

tve kṣemāso api santi sādhavastvaṃ rājā rayīṇām

so addhā dāśvadhvaro.aghne martaḥ subhagha sa praśaṃsyaḥ

sa dhībhirastu sanitā

yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate

so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam

yasyāghnirvapurghṛhe stomaṃ cano dadhīta viśvavāryaḥ

havyā vā veviṣad viṣa


viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu

avodevamuparimartyaṃ kṛdhi vaso vividuṣo vaca


yo aghniṃ havyadātibhirnamobhirvā sudakṣamāvivāsati

ghirā vājiraśociṣam

samidhā yo niśitī dāśadaditiṃ dhāmabhirasya martyaḥ

viśvet sa dhībhiḥ subhagho janānati dyumnairudna iva tāriṣat

tadaghne dyumnamā bhara yat sāsahat sadane kaṃ cidatriṇam

manyuṃ janasya dūḍhya


yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhaghaḥ

vayaṃ tat te śavasā ghātuvittamā indratvotā vidhemahi

te ghedaghne svādhyo ye tvā vipra nidadhire nṛcakṣasam

viprāso deva sukratum

ta id vediṃ subhagha ta āhutiṃ te sotuṃ cakrire divi

taid vājebhirjighyurmahad dhanaṃ ye tve kāmaṃ nyerire

bhadro no aghnirāhuto bhadrā rātiḥ subhagha bhadro adhvaraḥ

bhadrā uta praśastaya


bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ

ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhi

ī
e ghirā manurhitaṃ yaṃ devā dūtamaratiṃ nyerire

yajiṣṭhaṃ havyavāhanam

tighmajambhāya taruṇāya rājate prayo ghāyasyaghnaye

yaḥ piṃśate sūnṛtābhiḥ suvīryamaghnirghṛtebhirāhuta


yadī ghṛtebhirāhuto vāśīmaghnirbharata uccāva ca

asura iva nirṇijam

yo havyānyairayatā manurhito deva āsā sughandhinā

vivāsate vāryāṇi svadhvaro hotā devo amartya


yadaghne martyastvaṃ syāmahaṃ mitramaho amartyaḥ

sahasaḥ sūnavāhuta

na tvā rāsīyābhiśastaye vaso na pāpatvāya santya

na me stotāmatīvā na durhitaḥ syādaghne na pāpayā

piturna putraḥ subhṛto duroṇa ā devānetu pra ṇo havi


tavāhamaghna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso

sadā devasya martya


tava kratvā saneyaṃ tava rātibhiraghne tava praśastibhiḥ

tvāmidāhuḥ pramatiṃ vaso mamāghne harṣasva dātave

pra so aghne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ

yasya tvaṃ sakhyamāvara


tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇavā dade

tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi

tamāghanma sobharayaḥ sahasramuṣkaṃ svabhiṣṭimavase

samrājaṃ trāsadasyavam

yasya te aghne anye aghnaya upakṣito vayā iva

vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan

yamādityāso adruhaḥ pāraṃ nayatha martyam

maghonāṃ viśveṣāṃ sudānava


yūyaṃ rājānaḥ kaṃ ciccarṣaṇīsahaḥ kṣayantaṃ mānuṣānanu

vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathya


adān me paurukutsyaḥ pañcāśataṃ trasadasyurvadhūnām

maṃhiṣṭho aryaḥ satpati


uta me prayiyorvayiyoḥ suvāstvā adhi tughvani

tisṝṇāsaptatīnāṃ śyāvaḥ praṇetā bhuvad vasurdiyānāṃ patiḥ
anskrit mahabharata| anskrit mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 19