Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 21

Rig Veda Book 8. Hymn 21

Rig Veda Book 8 Hymn 21

वयमु तवामपूर्व्य सथूरं न कच्चिद भरन्तो.अवस्यवः

वाजे चित्रं हवामहे

उप तवा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धर्षत

तवामिद धयवितारं वव्र्महे सखाय इन्द्र सानसिम

आ याहीम इन्दवो.अश्वपते गोपत उर्वरापते

सोमं सोमपते पिब

वयं हि तवा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम

या ते धामानि वर्षभ तेभिरा गहि विश्वेभिः सोमपीतये

सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे

अभि तवामिन्द्र नोनुमः

अछा च तवैना नमसा वदामसि किं मुहुश्चिद वि दीधयः

सन्ति कामासो हरिवो ददिष टवं समो वयं सन्ति नो धियः

नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः

विद्मा पुरा परीणसः

विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे

उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति

यो न इदम-इदं पुरा पर वस्य आनिनाय तमु व सतुषे

सखाय इन्द्रमूतये

हर्यश्वं सत्पतिं चर्षणीसहं स हि षमा यो अमन्दत

आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्यो मघवा शतम

तवया ह सविद युजा वयं परति शवसन्तं वर्षभ बरुवीमहि

संस्थे जनस्य गोमतः

जयेम कारे पुरुहूत कारिणो.अभि तिष्ठेम दूढ्यः

नर्भिर्व्र्त्रं हन्याम शूशुयाम चावेरिन्द्र पर णो धियः

अभ्रात्र्व्यो अना तवमनापिरिन्द्र जनुषा सनादसि

युधेदापित्वमिछसे

नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः

यदा कर्णोषि नदनुं समूहस्यादित पितेव हूयसे

मा ते अमाजुरो यथा मूरास इन्द्र सख्ये तवावतः

नि षदाम सचा सुते

मा ते गोदत्र निरराम राधस इन्द्र मा ते गर्हामहि

दर्ळ्हा चिदर्यः पर मर्शाभ्या भर न ते दामान आदभे

इन्द्रो वा घेदियन मघं सरस्वती वा सुभगा ददिर्वसु

तवं वा चित्र दाशुषे

चित्र इद राजा राजका इदन्यके यके सरस्वतीमनु

पर्जन्य इव ततनद धि वर्ष्ट्या सहस्रमयुता ददत


vayamu tvāmapūrvya sthūraṃ na kaccid bharanto.avasyavaḥ

vāje citraṃ havāmahe

upa tvā karmannūtaye sa no yuvoghraścakrāma yo dhṛṣat

tvāmid dhyavitāraṃ vavṛmahe sakhāya indra sānasim

ā
yāhīma indavo.aśvapate ghopata urvarāpate

somaṃ somapate piba

vayaṃ hi tvā bandhumantamabandhavo viprāsa indra yemima

yā te dhāmāni vṛṣabha tebhirā ghahi viśvebhiḥ somapītaye

sīdantaste vayo yathā ghośrīte madhau madire vivakṣaṇe

abhi tvāmindra nonuma


achā ca tvainā namasā vadāmasi kiṃ muhuścid vi dīdhayaḥ

santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiya


nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ

vidmā purā parīṇasa


vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe

uto samasminnā śiśīhi no vaso vāje suśipra ghomati

yo na idam-idaṃ purā pra vasya ānināya tamu va stuṣe

sakhāya indramūtaye

haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata

ā tu naḥ sa vayati ghavyamaśvyaṃ stotṛbhyo maghavā śatam

tvayā ha svid yujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi

saṃsthe janasya ghomata


jayema kāre puruhūta kāriṇo.abhi tiṣṭhema dūḍhyaḥ

nṛbhirvṛtraṃ hanyāma śūśuyāma cāverindra pra ṇo dhiya


abhrātṛvyo anā tvamanāpirindra januṣā sanādasi

yudhedāpitvamichase

nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ

yadā kṛṇoṣi nadanuṃ samūhasyādit piteva hūyase

mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ

ni ṣadāma sacā sute

mā te ghodatra nirarāma rādhasa indra mā te ghṛhāmahi

dṛḷhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe

indro vā ghediyan maghaṃ sarasvatī vā subhaghā dadirvasu

tvaṃ vā citra dāśuṣe

citra id rājā rājakā idanyake yake sarasvatīmanu

parjanya iva tatanad dhi vṛṣṭyā sahasramayutā dadat
anselm major work| anselm kiefer work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 21