Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 24

Rig Veda Book 8. Hymn 24

Rig Veda Book 8 Hymn 24

सखाय आ शिषामहि बरह्मेन्द्राय वज्रिणे

सतुष ऊ षुवो नर्तमाय धर्ष्णवे

शवस हयसि शरुतो वर्त्रहत्येन वर्त्रहा

मघैर्मघोनो अति शूर दाशसि

स न सतवान आ भर रयिं चित्रश्रवस्तमम

निरेके चिद यो हरिवो वसुर्ददिः

आ निरेकमुत परियमिन्द्र दर्षि जनानाम

धर्षता धर्ष्णो सतवमान आ भर

न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः

न परिबाधो हरिवो गविष्टिषु

आ तवा गोभिरिव वरजं गीर्भिरणोम्यद्रिवः

आ सम कामं जरितुरा मनः पर्ण

विश्वनि विश्वमनसो धिया नो वर्त्रहन्तम

उग्र परणेतरधि षु वसो गहि

वयं ते अस्य वर्त्रहन विद्याम शूर नव्यसः

वसो सपार्हस्य पुरुहूत राधसः

इन्द्र यथा हयस्ति ते.अपरीतं नर्तो शवः

अम्र्क्त रातिः पुरुहूत दाशुषे

आ वर्षस्व महामह महे नर्तम राधसे

दर्ळ्हश्चिद दर्ह्य मघवन मघत्तये

नू अन्यत्रा चिदद्रिवस्त्वन नो जग्मुरशसः

मघवञ्छग्धि तव तन न उतिभिः

नह्यङग नर्तो तवदन्यं विन्दामि राधसे

राये दयुम्नायशवसे च गिर्वणः

एन्दुमिन्द्राय सिञ्चत पिबति सोम्यं मधु

पर राधसा चोदयाते महित्वना

उपो हरीणां पतिं दक्षं पर्ञ्चन्तमब्रवम

नूनं शरुधि सतुवतो अश्व्यस्य

नह्यङग पुरा चन जज्ञे वीरतरस्त्वत

नकी राया नैवथा न भन्दना

एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः

एवा हि वीर सतवते सदाव्र्धः

इन्द्र सथातर्हरीणां नकिष टे पूर्व्यस्तुतिम

उदानंशशवसा न भन्दना

तं वो वाजानां पतिमहूमहि शरवस्यवः

अप्रायुभिर्यज्ञेभिर्वाव्र्धेन्यम

एतो नविन्द्रं सतवाम सखायः सतोम्यं नरम

कर्ष्तीर्यो विश्वा अभ्यस्त्येक इत

अगोरुधाय गविषे दयुक्षाय दस्म्यं वचः

घर्तात सवादीयो मधुनश्च वोचत

यस्यामितानि वीर्या न राधः पर्येतवे

जयोतिर्न विश्वमभ्यस्ति दक्षिणा

सतुहीन्द्रं वयश्ववदनूर्मिं वाजिनं यमम

अर्यो गयम्मंहमानं वि दाशुषे

एवा नूनमुप सतुहि वैयश्व दशमं नवम

सुविद्वांसं चर्क्र्त्यं चरणीनाम

वेत्था हि निरतीनां वज्रहस्त परिव्र्जम

अहर-अहः शुन्ध्युः परिपदामिव

तदिन्द्राव आ भर येना दंसिष्ठ कर्त्वने

दविता कुत्साय शिश्नथो नि चोदय

तमु तवा नूनमीमहे नव्यं दंसिष्ठ सन्यसे

स तवंनो विश्वा अभिमातीः सक्षणिः

य रक्षादंहसो मुचद यो वार्यात सप्त सिन्धुषु

वधर्दासस्य तुविन्र्म्ण नीनमः

यथा वरो सुषाम्णे सनिभ्य आवहो रयिम

वयश्वेभ्यः सुभगे वजिनीवति

आ नार्यस्य दक्षिणा वयश्वानेतु सोमिनः

सथूरं च राधः शतवत सहस्रवत

यत तवा पर्छादीजानः कुहया कुहयाक्र्ते

एषो अपश्रितोवलो गोमतीमव तिष्ठति


sakhāya ā śiṣāmahi brahmendrāya vajriṇe

stuṣa ū ṣuvo nṛtamāya dhṛṣṇave

śavasa hyasi śruto vṛtrahatyena vṛtrahā

maghairmaghono ati śūra dāśasi

sa na stavāna ā bhara rayiṃ citraśravastamam

nireke cid yo harivo vasurdadi

ā
nirekamuta priyamindra darṣi janānām

dhṛṣatā dhṛṣṇo stavamāna ā bhara

na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ

na paribādho harivo ghaviṣṭiṣu

ā
tvā ghobhiriva vrajaṃ ghīrbhirṇomyadriva

ā
sma kāmaṃ jariturā manaḥ pṛṇa

viśvani viśvamanaso dhiyā no vṛtrahantama

ughra praṇetaradhi ṣu vaso ghahi

vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ

vaso spārhasya puruhūta rādhasa


indra yathā hyasti te.aparītaṃ nṛto śavaḥ

amṛkta rātiḥ puruhūta dāśuṣe

ā
vṛṣasva mahāmaha mahe nṛtama rādhase

dṛḷhaścid dṛhya maghavan maghattaye

nū anyatrā cidadrivastvan no jaghmuraśasaḥ

maghavañchaghdhi tava tan na utibhi


nahyaṅgha nṛto tvadanyaṃ vindāmi rādhase

rāye dyumnāyaśavase ca ghirvaṇa


endumindrāya siñcata pibati somyaṃ madhu

pra rādhasā codayāte mahitvanā

upo harīṇāṃ patiṃ dakṣaṃ pṛñcantamabravam

nūnaṃ śrudhi stuvato aśvyasya

nahyaṅgha purā cana jajñe vīratarastvat

nakī rāyā naivathā na bhandanā

edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ

evā hi vīra stavate sadāvṛdha


indra sthātarharīṇāṃ nakiṣ ṭe pūrvyastutim

udānaṃśaśavasā na bhandanā

taṃ vo vājānāṃ patimahūmahi śravasyavaḥ

aprāyubhiryajñebhirvāvṛdhenyam

eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram

kṛṣtīryo viśvā abhyastyeka it

aghorudhāya ghaviṣe dyukṣāya dasmyaṃ vacaḥ

ghṛtāt svādīyo madhunaśca vocata

yasyāmitāni vīryā na rādhaḥ paryetave

jyotirna viśvamabhyasti dakṣiṇā


stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam

aryo ghayammaṃhamānaṃ vi dāśuṣe

evā nūnamupa stuhi vaiyaśva daśamaṃ navam

suvidvāṃsaṃ carkṛtyaṃ caraṇīnām

vetthā hi nirtīnāṃ vajrahasta parivṛjam

ahar-ahaḥ śundhyuḥ paripadāmiva

tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane

dvitā kutsāya śiśnatho ni codaya

tamu tvā nūnamīmahe navyaṃ daṃsiṣṭha sanyase

sa tvaṃno viśvā abhimātīḥ sakṣaṇi


ya ṛkṣādaṃhaso mucad yo vāryāt sapta sindhuṣu

vadhardāsasya tuvinṛmṇa nīnama


yathā varo suṣāmṇe sanibhya āvaho rayim

vyaśvebhyaḥ subhaghe vajinīvati

ā
nāryasya dakṣiṇā vyaśvānetu sominaḥ

sthūraṃ ca rādhaḥ śatavat sahasravat

yat tvā pṛchādījānaḥ kuhayā kuhayākṛte

eṣo apaśritovalo ghomatīmava tiṣṭhati
volume by cross section| dmrb volume 6 section
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 24