Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 26

Rig Veda Book 8. Hymn 26

Rig Veda Book 8 Hymn 26

युवोरु षू रथं हुवे सधस्तुत्याय सुरिषु

अतुर्तदक्षाव्र्षणा वर्षण्वसू

युवं वरो सुषाम्णे महे तने नासत्या

अवोभिर्यथो वर्षण वर्षण्वसू

ता वामद्य हवामहे हव्येभिर्वजिनीवसू

पूर्वीरिष इषयन्तावति कषपः

आ वां वाहिष्ठो अश्विना रथो यातु शरुतो नर

उप सतोमान तुरस्य दर्शथः शरिये

जुहुराणा चिदश्विना मन्येथां वर्षण्वसू

युवं हि रुद्रा पर्षथो अति दविषः

दस्रा हि विश्वमानुषं मक्षूभिः परिदीयथः

धियंजिन्वा मधुवर्णा शुभस पती

उप नो यातमश्विना राया विश्वपुषा सह

मघवाना सुवीरावनपच्युता

आ मे अस्य परतीव्यमिन्द्रनासत्या गतम

देवा देवेभिरद्य सचनस्तमा

वयं हि वां हवामह उक्षण्यन्तो वयश्ववत

सुमतिभिरुप विप्राविहा गतम

अश्विना सव रषे सतुहि कुवित ते शरवतो हवम

नेदीयसः कूळयातः पणीन्रुत

वैयश्वस्य शरुतं नरोतो मे अस्य वेदथः

सजोषसा वरुणो मित्रो अर्यमा

युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः

अहर-अहर्व्र्षण मह्यं शिक्षतम

यो वां यज्ञेभिराव्र्तो.अधिवस्त्र वधूरिव

सपर्यन्त शुभे चक्राते अश्विना

यो वामुरुव्यचस्तमं चिकेतति नर्पाय्यम

वर्तिरश्विना परि यातमस्मयू

अस्मभ्यं सु वर्षण्वसू यातं वर्तिर्न्र्पय्यम

विषुद्रुहेव यज्ञमूहथुर्गिरा

वाहिष्ठो वां हवानां सतोमो दूतो हुवन नरा

युवाभ्यां भूत्वश्विना

यददो दिवो अर्णव इषो व मदथो गर्हे

शरुतमिन मे अमर्त्या

उत सया शवेतयावरी वाहिष्ठा वां नदीनाम

सिन्धुर्हिरण्यवर्तनिः

समदेतय सुकीर्त्याश्विना शवेतया धिया

वहेथे शुभ्रयावाना

युक्ष्वा हि तवं रथासहा युवस्व पोष्या वसो

आन नो वायो मधु पिबास्माकं सवना गहि

तव वायव रतस्पते तवष्टुर्जामातरद्भुत

अवांस्या वर्णीमहे

तवष्टुर्जामातरं वयमीशानं राय ईमहे

सुतावन्तो वयुं दयुम्ना जनासः

वायो याहि शिवा दिवो वहस्व सु सवश्व्यम

वहस्व महःप्र्थुपक्षसा रथे

तवां हि सुप्सरस्तमं नर्षदनेषु हूमहे

गरावाणं नाश्वप्र्ष्ठं मंहना

स तवं नो देव मनसा वायो मन्दानो अग्रियः

कर्धि वाजानपो धियः


yuvoru ṣū rathaṃ huve sadhastutyāya suriṣu

aturtadakṣāvṛṣaṇā vṛṣaṇvasū

yuvaṃ varo suṣāmṇe mahe tane nāsatyā

avobhiryatho vṛṣaṇa vṛṣaṇvasū

tā vāmadya havāmahe havyebhirvajinīvasū

pūrvīriṣa iṣayantāvati kṣapa

ā
vāṃ vāhiṣṭho aśvinā ratho yātu śruto nara

upa stomān turasya darśathaḥ śriye

juhurāṇā cidaśvinā manyethāṃ vṛṣaṇvasū

yuvaṃ hi rudrā parṣatho ati dviṣa


dasrā hi viśvamānuṣaṃ makṣūbhiḥ paridīyathaḥ

dhiyaṃjinvā madhuvarṇā śubhas patī

upa no yātamaśvinā rāyā viśvapuṣā saha

maghavānā suvīrāvanapacyutā

ā
me asya pratīvyamindranāsatyā ghatam

devā devebhiradya sacanastamā

vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat

sumatibhirupa viprāvihā ghatam

aśvinā sv ṛṣe stuhi kuvit te śravato havam

nedīyasaḥ kūḷayātaḥ paṇīnruta

vaiyaśvasya śrutaṃ naroto me asya vedathaḥ

sajoṣasā varuṇo mitro aryamā

yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ

ahar-aharvṛṣaṇa mahyaṃ śikṣatam

yo vāṃ yajñebhirāvṛto.adhivastra vadhūriva

saparyanta śubhe cakrāte aśvinā

yo vāmuruvyacastamaṃ ciketati nṛpāyyam

vartiraśvinā pari yātamasmayū

asmabhyaṃ su vṛṣaṇvasū yātaṃ vartirnṛpayyam

viṣudruheva yajñamūhathurghirā

vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā

yuvābhyāṃ bhūtvaśvinā

yadado divo arṇava iṣo va madatho ghṛhe

śrutamin me amartyā

uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām

sindhurhiraṇyavartani


smadetaya sukīrtyāśvinā śvetayā dhiyā

vahethe śubhrayāvānā

yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso

ān no vāyo madhu pibāsmākaṃ savanā ghahi

tava vāyav ṛtaspate tvaṣṭurjāmātaradbhuta

avāṃsyā vṛṇīmahe

tvaṣṭurjāmātaraṃ vayamīśānaṃ rāya īmahe

sutāvanto vayuṃ dyumnā janāsa


vāyo yāhi śivā divo vahasva su svaśvyam

vahasva mahaḥpṛthupakṣasā rathe

tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe

ghrāvāṇaṃ nāśvapṛṣṭhaṃ maṃhanā

sa tvaṃ no deva manasā vāyo mandāno aghriyaḥ

kṛdhi vājānapo dhiyaḥ
edition learn steinsaltz talmud talmud use| edition learn steinsaltz talmud talmud use
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 26