Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 3

Rig Veda Book 8. Hymn 3

Rig Veda Book 8 Hymn 3

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः

आपिर्नो बोधिसधमाद्यो वर्धे.अस्मानवन्तु ते धियः

भूयाम ते सुमतौ वाजिनो वयं मा न सतरभिमातये

अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय

इमा उ तवा पुरूवसो गिरो वर्धन्तु या मम

पावकवर्णाःशुचयो विपश्चितो.अभि सतोमैरनूषत

अयं सहस्रं रषिभिः सहस्क्र्तः समुद्र इव पप्रथे

सत्यः सो अस्य महिमा गर्णे शवो यज्ञेषु विप्रराज्ये

इन्द्रमिद देवतातय इन्द्रं परयत्यध्वरे

इन्द्रं समीकेवनिनो हवामह इन्द्रं धनस्य सातये

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत

इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः

अभि तवा पूर्वपीतय इन्द्र सतोमेभिरायवः

समीचीनासर्भवः समस्वरन रुद्रा गर्नन्त पूर्व्यम

अस्येदिन्द्रो वाव्र्धे वर्ष्ण्यं शवो मदे सुतस्य विष्णवि

अद्या तमस्य महिमानमायवो.अनु षटुवन्ति पूर्वथा

तत तवा यामि सुवीर्यं तद बरह्म पूर्वचित्तये

येना यतिभ्यो भर्गवे धने हिते येन परस्कण्वमाविथ

येना समुद्रमस्र्जो महीरपस्तदिन्द्र वर्ष्णि ते शवः

सद्यः सो अस्य महिमा न संनशे यं कषोणीरनुचक्रदे

शग्धी न इन्द्र यत तवा रयिं यामि सुवीर्यम

शग्धि वाजाय परथमं सिषासते शग्धि सतोमाय पूर्व्य

शग्धी नो अस्य यद ध पौरमाविथ धिय इन्द्र सिषासतः

शग्धि यथा रुशमं शयावकं कर्पमिन्द्र परावः सवर्णरम

कन नव्यो अतसीनां तुरो गर्णीत मर्त्यः

नही नवस्य महिमानमिन्द्रियं सवर्ग्र्णन्त आनशुः

कदु सतुवन्त रतयन्त देवत रषिः को विप्र ओहते

कदा हवं मघवन्निन्द्र सुन्वतः कदु सतुवत आ गमः

उदु तये मधुमत्तमा गिर सतोमास ईरते

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव

कण्वा इव भर्गवः सूर्या इव विश्वमिद धीतमानशुः

इन्द्रं सतोमेभिर्महयन्त आयवः परियमेधासो अस्वरन

युक्ष्वा हि वर्त्रहन्तम हरी इन्द्र परावतः

अर्वाचीनो मघवन सोमपीतय उग्र रष्वेभिरा गहि

इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये

सत्वं नो मघवन्निन्द्र गिर्वणो वेनो न शर्णुधी हवम

निरिन्द्र बर्हतीभ्यो वर्त्रं धनुभ्यो अस्फुरः

निरर्बुदस्य मर्गयस्य मायिनो निः पर्वतस्य गा आजः

निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः

निरन्तरिक्षादधमो महामहिं कर्षे तदिन्द्र पौंस्यम

यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः

विश्वेषां तमना शोभिष्ठमुपेव दिवि धावमानम

रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम

अदाद रायो विबोधनम

यस्मा अन्ये दश परति धुरं वहन्ति वह्नयः

अस्तं वयो न तुग्र्यम

आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम

तुरीयमिद रोहितस्य पाकस्थामानं भोजं दातारमब्रवम


pibā sutasya rasino matsvā na indra ghomata

pirno bodhisadhamādyo vṛdhe.asmānavantu te dhiya


bhūyāma te sumatau vājino vayaṃ mā na starabhimātaye

asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya

imā u tvā purūvaso ghiro vardhantu yā mama

pāvakavarṇāḥśucayo vipaścito.abhi stomairanūṣata

ayaṃ sahasraṃ ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe

satyaḥ so asya mahimā ghṛṇe śavo yajñeṣu viprarājye

indramid devatātaya indraṃ prayatyadhvare

indraṃ samīkevanino havāmaha indraṃ dhanasya sātaye

indro mahnā rodasī paprathacchava indraḥ sūryamarocayat

indre ha viśvā bhuvanāni yemira indre suvānāsa indava


abhi tvā pūrvapītaya indra stomebhirāyavaḥ

samīcīnāsaṛbhavaḥ samasvaran rudrā ghṛnanta pūrvyam

asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi

adyā tamasya mahimānamāyavo.anu ṣṭuvanti pūrvathā

tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye

yenā yatibhyo bhṛghave dhane hite yena praskaṇvamāvitha

yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ

sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade

śaghdhī na indra yat tvā rayiṃ yāmi suvīryam

śaghdhi vājāya prathamaṃ siṣāsate śaghdhi stomāya pūrvya

śaghdhī no asya yad dha pauramāvitha dhiya indra siṣāsata

aghdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra prāvaḥ svarṇaram

kan navyo atasīnāṃ turo ghṛṇīta martyaḥ

nahī nvasya mahimānamindriyaṃ svarghṛṇanta ānaśu


kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate

kadā havaṃ maghavannindra sunvataḥ kadu stuvata ā ghama


udu tye madhumattamā ghira stomāsa īrate

satrājito dhanasā akṣitotayo vājayanto rathā iva

kaṇvā iva bhṛghavaḥ sūryā iva viśvamid dhītamānaśuḥ

indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran

yukṣvā hi vṛtrahantama harī indra parāvataḥ

arvācīno maghavan somapītaya ughra ṛṣvebhirā ghahi

ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye

satvaṃ no maghavannindra ghirvaṇo veno na śṛṇudhī havam

nirindra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ

nirarbudasya mṛghayasya māyino niḥ parvatasya ghā āja


niraghnayo rurucurniru sūryo niḥ soma indriyo rasaḥ

nirantarikṣādadhamo mahāmahiṃ kṛṣe tadindra pauṃsyam

yaṃ me durindro marutaḥ pākasthāmā kaurayāṇaḥ

viśveṣāṃ tmanā śobhiṣṭhamupeva divi dhāvamānam

rohitaṃ me pākasthāmā sudhuraṃ kakṣyaprām

adād rāyo vibodhanam

yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ

astaṃ vayo na tughryam

ātmā pitustanūrvāsa ojodā abhyañjanam

turīyamid rohitasya pākasthāmānaṃ bhojaṃ dātāramabravam
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 3