Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 33

Rig Veda Book 8. Hymn 33

Rig Veda Book 8 Hymn 33

वयं घ तवा सुतावन्त आपो न वर्क्तबर्हिषः

पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते

सवरन्ति तवा सुते नरो वसो निरेक उक्थिनः

कदा सुतं तर्षाण ओक आ गम इन्द्र सवब्दीव वंसगः

कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम

पिशङगरूपं मघवन विचर्षणे मक्षू गोमन्तमीमहे

पाहि गायान्धसो मद इन्द्राय मेध्यातिथे

यः सम्मिश्लोहर्योर्यः सुते सचा वज्री रथो हिरण्ययः

यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णे

य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः

यो धर्षितो यो.अव्र्तो यो अस्ति शमश्रुषु शरितः

विभूतद्युम्नश्च्यवनः पुरुष्टुतः करत्वा गौरिव शाकिनः

क ईं वेद सुते सचा पिबन्तं कद वयो दधे

अयं यःपुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः

दाना मर्गो न वारणः पुरुत्रा चरथं दधे

नकिष टवा नि यमदा सुते गमो महांश्चरस्योजसा

य उग्रः सन्ननिष्ट्र्त सथिरो रणाय संस्क्र्तः

यदि सतोतुर्मघवा शर्णवद धवं नेन्द्रो योषत्या गमत

सत्यमित्था वर्षेदसि वर्षजूतिर्नो.अव्र्तः

वर्षा हयुग्र शर्ण्विषे परावति वर्षो अर्वावति शरुतः

वर्षणस्ते अभीशवो वर्षा कशा हिरण्ययी

वर्षा रथो मघवन वर्षणा हरी वर्षा तवं सतक्रतो

वर्षा सोता सुनोतु ते वर्षन्न्र्जीपिन्ना भर

वर्षा दधन्वे वर्षणं नदीष्वा तुभ्यं सथातर्हरीणाम

एन्द्र याहि पीतये मधु शविष्ठ सोम्यम

नायमछा मघवा शर्णवद गिरो बरह्मोक्था च सुक्रतुः

वहन्तु तवा रथेष्ठामा हरयो रथयुजः

तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषां या शतक्रतो

अस्माकमद्यान्तमं सतोमं धिष्व महामह

अस्माकं ते सवना सन्तु शन्तमा मदाय दयुक्ष सोमपाः

नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति

यो अस्मान्वीर आनयत

इन्द्रश्चिद घा तदब्रवीत सत्रिया अशास्यं मनः

उतो अह करतुं रघुम

सप्ती चिद घा मदच्युता मिथुना वहतो रथम

एवेद धूर्व्र्ष्ण उत्तरा

अधः पश्यस्व मोपरि सन्तरां पादकौ हर

मा ते कषप्लकौ दर्शन सत्री हि बरह्मा बभूविथ


vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ

pavitrasyaprasravaṇeṣu vṛtrahan pari stotāra āsate

svaranti tvā sute naro vaso nireka ukthinaḥ

kadā sutaṃ tṛṣāa oka ā ghama indra svabdīva vaṃsagha


kaṇvebhirdhṛṣṇavā dhṛṣad vājaṃ darṣi sahasriṇam

piśaṅgharūpaṃ maghavan vicarṣaṇe makṣū ghomantamīmahe

pāhi ghāyāndhaso mada indrāya medhyātithe

yaḥ sammiśloharyoryaḥ sute sacā vajrī ratho hiraṇyaya


yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturghṛṇe

ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidārita


yo dhṛṣito yo.avṛto yo asti śmaśruṣu śritaḥ

vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā ghauriva śākina


ka īṃ veda sute sacā pibantaṃ kad vayo dadhe

ayaṃ yaḥpuro vibhinattyojasā mandānaḥ śipryandhasa


dānā mṛgho na vāraṇaḥ purutrā carathaṃ dadhe

nakiṣ ṭvā ni yamadā sute ghamo mahāṃścarasyojasā

ya ughraḥ sannaniṣṭṛta sthiro raṇāya saṃskṛtaḥ

yadi stoturmaghavā śṛavad dhavaṃ nendro yoṣatyā ghamat

satyamitthā vṛṣedasi vṛṣajūtirno.avṛtaḥ

vṛṣā hyughra śṛṇviṣe parāvati vṛṣo arvāvati śruta


vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī

vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ satakrato

vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara

vṛṣā dadhanve vṛṣaṇaṃ nadīṣvā tubhyaṃ sthātarharīṇām

endra yāhi pītaye madhu śaviṣṭha somyam

nāyamachā maghavā śṛavad ghiro brahmokthā ca sukratu


vahantu tvā ratheṣṭhāmā harayo rathayujaḥ

tiraścidaryaṃ savanāni vṛtrahannanyeṣāṃ yā śatakrato

asmākamadyāntamaṃ stomaṃ dhiṣva mahāmaha

asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ


nahi ṣastava no mama śāstre anyasya raṇyati

yo asmānvīra ānayat

indraścid ghā tadabravīt striyā aśāsyaṃ manaḥ

uto aha kratuṃ raghum

saptī cid ghā madacyutā mithunā vahato ratham

eved dhūrvṛṣṇa uttarā

adhaḥ paśyasva mopari santarāṃ pādakau hara

mā te kaṣaplakau dṛśan strī hi brahmā babhūvitha
white man's heaven is a black man's hell| white man's heaven is a black man's hell
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 33