Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 37

Rig Veda Book 8. Hymn 37

Rig Veda Book 8 Hymn 37

परेदं बरह्म वर्त्रतूर्येष्वाविथ पर सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य सवनस्य वर्त्रहन्ननेद्य पिबा सोमस्य वज्रिवः

सेहान उग्र पर्तना अभि दरुहः शचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य...

एकराळ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य...

सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य...

कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य...

कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः

माध्यन्दिनस्य...

शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः

पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन


predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ

mādhyandinasya savanasya vṛtrahannanedya pibā somasya vajriva


sehāna ughra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ

mādhyandinasya...


ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ

mādhyandinasya...


sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ

mādhyandinasya...


kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ

mādhyandinasya...


kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ

mādhyandinasya...

yāvāśvasya rebhatastathā śṛu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ

pra trasadasyumāvitha tvameka in nṛṣāhya indra kṣatrāṇi vardhayan
online works of robert ingersoll| elp works volume 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 37